SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चित्तगई भाइ तओ एक्कोवि य तीए पावणोवाओ । मह फुरइ माणसम्मी जइ तुह पडिहासए सुयणु ! ॥ २४० ॥ भणियं च मए को सो तत्तो सो भणइ भद्द ! निसुणेसु । किल एसो कुलायारो दक्खिणसेढीए खयराण ॥ २४१ ॥ कन्नाविवाहसमए एकल्ला पूयए कुसुमबाणं । नियकुलकमागयं अह परिणिज्जइ सा तओ पच्छा ॥ २४२ ॥ तं कममणुपालिती सा ऐही मयणपूयणनिमित्तं । अम्हे पुण दोवि जणा पुव्वं चिय इत्थ पविसामो ॥ २४३ ॥ अह तीए आगयाए नेवत्थं तीए संतयं अहयं । वित्तृण इत्थिरुवो गच्छस्सं वरयपासम्म ॥ २४४ ॥ घितूण कणगमालं तं पुण नासिज्ज तक्खणा चेव । अहयंपि उवाएणं नासिस्सं पत्थावो ॥ २४५ ॥ चित्रगति भणति तत एकोऽपि च तस्याः प्रापणोपायः । मम स्फुरति मनसि यदि तव प्रतिभासते सुतनो ! ॥ २४० ॥ भणितञ्च मया कः स ततः स भणति भद्र ! निशृणु । किलैष कुलाचारो दक्षिणश्रेण्यां खेचराणाम् ॥ २४१ ॥ कन्याविवाहसमयैकाकी पूजयति कुसुमबाणम् । निजकुलक्रमागतमथ परिणेष्यति सा ततः पश्चात् ॥ २४२ ॥ तं क्रममनुपालयन्ती सा एष्यति मदनपूजननिमित्तम् । आवाम् पुन-द्ववपि जनौ पूर्वमेवात्र प्रविशावः ॥ २४३ ॥ अथ तस्यामागतायां नेपथ्यं तस्याः सत्कमहकम् । गृहीत्वा स्त्रीरूपो गमिष्यामि वरकपार्श्वे ॥ २४४ ॥ गृहीत्वा कनकमालां तां पुनर्नश्येत्तत्क्षणादेव । अहकमपि उपायेन नडक्ष्यामि लब्धप्रस्तावः ॥ २४५ ॥ १. एष्यति । २. सत्कं = संवन्धि । ३. तत्क्षणात् । ४. लब्धप्रस्तावः = प्राप्तप्रसङ्गः । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only २११ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy