SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठः परिच्छेदः॥ इत्थंतरम्मि सूरो भमिऊणं गयणमंडलमसेसं । अवरसमुदं पत्तो पहखिन्नो मजणत्थवं ॥ १ ॥ भणियं च चित्तगइणा अन्नाया एव एत्थ पविसामो । मयणस्स गिहे संपइ पत्थुअअत्थस्स हेउम्मि ॥ २ ॥ तत्तो य मए भणियं एवं होउत्ति उट्ठिया दोवि । उँच्चिणिय कइवयाई पुप्फाई तत्थ उज्जाणे ॥ ३ ॥ पविसिय मयणस्स गिहे पूइय मयणं च एवमुल्लवियं । भयवं ! तुह प्पसाया संपज्जओ इच्छियं अम्ह ॥ ४ ॥ युग्मम् ॥ एवं भणिऊण तओ दोवि निलुक्का अणंगपट्टीए । रयणीए जाममित्ते बोलीणे, किंचिअहियम्मि ॥ ५ ॥ अत्रान्तरे सूरो भ्रान्त्वा गगनमण्डलमशेषम् । अपरसमुद्रं प्राप्तःपथखिन्नो मजनार्थमिव ॥ १ ॥ भणितञ्च चित्रगतिनाऽज्ञातैवात्र प्रविशावः । मदनस्य गृहे संप्रति प्रस्तुतार्थस्य हेतौ ॥ २ ॥ ततश्च मया भणितमेवं भवतु इति उत्थितौ द्वावपि । उच्चीत्य कतिपयानि पुष्पाणि तत्रोद्याने ॥ ३॥ प्रवेश्य मदनस्य गृहे पूजितं मदनञ्चैवमुल्लपितम् । भगवन् ! तव प्रसादात् संपद्यतामिच्छितमावाम् ॥ ४॥ युग्मम् ॥ एवं भणित्वा ततो द्वावपि निलीनावनङ्गपृष्ठे ॥ रजन्यां याममात्रेऽतिक्रान्ते किञ्चिदधिके ॥५॥ १. एत्थं । २. मजनार्थमिव-स्नानार्थमिव । ३. उच्चीत्य-प्रचायीकृत्य। ४. निलुक्का-निलीनौ। सुरसुन्दरीचरित्रम् षष्ठः परिच्छेदः २१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy