SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतयंतो पत्तो हं एत्थ कयलिगेहम्मि | काऊण पायसोयं उवविट्ठो कुट्टिमुच्छंगे ॥ २२८ ॥ ताव य खणंतराओ समागया सुयणु ! मज्झ निद्दत्ति । सोऊण तुज्झ सद्दं झत्ति पबुद्धो अहं तत्तो ॥ २२९ ॥ केण इमं उल्लवियंति चिंतिउं जा दिसाओ पुलएमि । तावय तुमं हि दिट्ठो पलंबमाणो तरुलयाए ॥ २३० ॥ हा ! हा ! अणंगरूवो कह णु जुवाणो विणस्सए लग्गो ? | एवं विचिंतिऊणं हाहासद्दं करेमाणो ॥ २३१ ॥ पत्तो तुज्झ समीवे छिन्नो अह पासओ मए सहसा । भो चित्तवेग ! सेसं पच्चक्खं चेव तुह सव्वं ॥ २३२ ॥ युग्मम् ॥ तं जं तुमए पुट्टं कह णु तुमं भद्द ! निययदइयाए । ठाणंपि नेय जाणसि तं सव्वं साहियं एयं ॥ २३३ ॥ एवं विचिन्तयन् प्राप्तोऽहमत्र कदलीगृहे । कृत्वा पादशौचमुपविष्टः कुट्टिमोत्सङ्गे ॥ २२८ ॥ तावच्च क्षणान्तरतः समागता सुतनो ! मम निद्रेति । श्रुत्वा तव शब्दं झटिति प्रबुद्धोऽहं ततः ॥ २२९ ॥ केनेदमुल्लपितमिति चिन्तयितुम् यावद्दिशः पश्यामि । तावच्च त्वं हि दृष्टः प्रलम्बस्तरुलतायां ॥ २३० ॥ हा! हा! अनङ्गरूपः कथं नु युवा विनडक्ष्यत्यिघटमानम् ? । एवं विचिन्त्य हा हा शब्दं कुर्वन् ॥ २३९ ॥ प्राप्तस्तव समीपे छिन्नोऽथ पाशको मया सहसा । भोः चित्रवेग ! शेषं प्रत्यक्षमेव तव सर्वम् ॥ २३२ ॥ युग्मम् ॥ तद्यत्त्वया पृष्टं कथन्नु त्वं भद्र ! निजकदयितायाः । स्थानमपि नैव जानासि तं सर्वं कथितमेतम् ॥ २३३ ॥ १. पादशौचम् । २. पश्यामि । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only २०९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy