SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ एवं विणिच्छियत्थो सो हं भो चित्तवेग ! चित्तगई । दइयाविओयगुरुदुक्खवजनिद्दलियमणसेलो' ॥ २२२ ॥ परिचत्तबंधुवग्गो अह गुरुअणुरायपरवसो तत्तो । एगागी वेयड्ढे उत्तरसेढीए नयरेसु ॥ २२३ ॥ सव्वेसुवि परिभमिओ न य लद्धा तीए कत्थवि पउत्ती । तत्तो य दक्खिणाए सेणीए आगओ अहयं ॥ २२४ ॥ तत्थवि पुरेसु केसुवि आहिंडिय इच्छियं अपाविंतो । अज्ज पुणो इह पत्तो तुह नयरं कुंजरावत्ते ॥ २२५ ॥ एयम्मि य उज्जाणे मह पविस्संतस्स सोहणो सउणो । संजाओ तह फुरिया दाहिणबाहू तहा नयणं ॥ २२६ ॥ तत्तो वियप्पियं मे अवस्समज्जेव होहिई तीए । दइयाए दंसणं, अहव किंचि अइसोहणं अन्नं ॥ २२७ ॥ एवं विनिच्छितार्थः सोऽहं भो: चित्रवेग ! चित्रगतिः । दयितावियोगगुरुदुःखवजनिर्दलितमनःशैलः ॥ २२२ ॥ परित्यक्तबन्धुवर्गोऽथ गुर्वनुरागपरवशस्ततः । एकाकी वैताढ्ये उत्तरश्रेण्यां नगरेषु ॥ २२३ ॥ सर्वेष्वपि परिभ्रान्तो न च लब्धा तस्याः कुत्राऽपि प्रवृत्तिः । ततश्च दक्षिणायां श्रेण्यामागतोऽहकम् ॥ २२४ ॥ तत्रापि पुरेषु केष्वपि आभ्रम्य इच्छितमप्राप्नुवन् । अद्य पुनरिह प्राप्तस्तव नगरं कुञ्जरावर्त्तम् ॥ २२५ ॥ एतस्मिश्चोद्याने मम प्रविशतः शोभन: शकुनः ।। सञ्जातस्तथा स्फुरितौ दक्षिणबाहू तथा नयनम् ॥ २२६ ॥ ततो विकल्पितं मयावश्यमद्यैव भविष्यति तस्याः । दयिताया दर्शनमथवा किञ्चिदतिशोभनमन्यम् ॥ २२७ ॥ १. शैल:=पर्वतः । २. शकुनः । २०८ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy