SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ हा ! हियय ! कास झूरसि निब्बंधं मुंच तम्मि लोयम्मि । अज्जवि का तुह आसा ठाणंपि अयाणमाणस्स ॥ २१६ ॥ अविय । जइ डज्झसि ता डज्झसु कुट्टसि हे हियय ! न हु निवारेमि । दइयाए जं पउत्तीवि दुल्लहा संपयं जाया ॥ २१७ ॥ अहवा किं इमिणा चिंतिएण अइगरुयविसायगब्भेण । अवलंबिय धीरतं किंचि उवायं विचिंतेमि ॥ २९८ ॥ जेण उवायपयट्टा पुरिसा पाविंति इच्छियं अत्थं । सुम्मइ लोयम्मि जओ लब्भइ सुविणं सुयंतेहिं ॥ २१९ ॥ एसो य इह उवाओ भमामि सव्वेसु खयरनयरेसु । मा कहय कोवि कत्थवि तीए पउत्तिंपि साहिज्जा ॥ २२० ॥ दासिज्ज अहव सक्खा परिब्भमंतेहि कम्मिवि पुरम्मि । चंदमुही सा बाला, तहा य अइसुंदरं चेव ॥ २२१ ॥ हा ! हृदय ! कस्मात् स्मरसि निर्बन्धं मुञ्च तस्मिन् लोके । अद्यापि का तवाशा स्थानमप्यिजानत: ? ॥ २१६ ॥ अपि च । यदि दहसि तस्मात् दहतु कुटयसि हे हृदय ! न खलु निवारयामि । दयिताया यत्प्रवृत्तिरपि दुर्लभा साम्प्रतं जाता ॥ २१७ ॥ अथवा किमनेन चिन्तनेनातिगुरुकविषादगर्भेण । अवलम्ब्य धीरत्वं किञ्चिदुपायं विचिन्तयामि ॥ २९८ ॥ येनोपायप्रवृत्ताः पुरुषाः प्राप्नुवन्ति इच्छितमर्थम् । श्रूयते लोके यतो लभ्यते स्वप्नं स्वपद्भिः ॥ २१९ ॥ एषचेहोपाय भ्राम्यामि सर्वेषु खचरनगरेषु । मा कथकः कोऽपि कुत्राऽपि तस्याः प्रवृतिमपि कथयेत् ॥ २२० ॥ पश्येत् अथवा साक्षाद् परिभ्राम्यद्भिः कस्मिन्नपि पुरे । चन्द्रमुखी सा बाला तथा चातिसुंदरमेवम् ॥ २२१ ॥ १. स्मरसि । २. स्वपद्धिः । ३. तीइ 1 सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only २०७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy