SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ . इत्थवि नयरे तीए कुलकोडिसमाउलम्मि विउलम्मि । दंसणमवि अइदुलहं अवियाणियकुलहराए उ ॥ २१० ॥ इण्हिं पुण नाणाविहनयरेसुं पेवसियम्मि लोयम्मि । दइयाए पउत्तीयवि वियाणणे संभवो नत्थि ॥ २११ ॥ ता किं करेमि इण्हिं हयविहिणा विहडियम्मि एयम्मि । लब्भिज्ज कह पउत्ती कहवा मह दंसणं होज्जा ? ॥ २१२ ॥ को पुच्छिजउ नामं को मह साहिज्ज कुलहरं तीए ? | जत्थ गया मम दइया अक्खिज्जा पुरवरं को तं ? ॥ २१३ ॥ कहव तुडिजोगओ सा दिट्ठा अम्हेहिं हयविहिनिओगा । इण्हिं पुण दट्ठव्वा को जाणइ कत्थव नवत्ति ? ॥ २१४ ॥ तीए नामक्खराइं विरहपिसायस्स मंतभूयाई । सुइगोयरं गयाइं न मज्झ हा ! कत्थ वच्चामि ? ॥ २१५ ॥ अत्राऽपि नगरे तस्याः कुलकोटिसमाकुले विपुले । दर्शनमप्यतिदुर्लभमविज्ञातकुलगृहायास्तु ॥ २१० ॥ इदानीं पुनर्नानाविधनगरेषु प्रवेशिते लोके । दयितायाः प्रवृत्तिमपि विजानने संभवो नास्ति ।। २११ ॥ तस्मात् किं करोमि इदानी हतविधिना विघटितेऽस्मिन् । लभेत कथं प्रवृत्ति कथंवा मम दर्शनं भवेत् ? ॥ २१२ ॥ को पृच्छेत् नाम को मम कथयेत् कुलगृहं तस्याः ? । यत्र गता मम दयिता आख्यायात् पुरवरं को तम्? ॥ २१३॥ कथं वा दैववशात् सा दृष्टाऽस्माभिर्हतविधिनियोगात् । इदानीं पुनदृष्टव्या को जानाति कुत्र वा नवेति ? ॥ २१४ ॥ तस्या नामाक्षराणि विरहपिशाचस्य मंत्रभूतानि । श्रुतिगोचरं गतानि न मम हा ! कुत्र व्रजामि ? ॥ २१५ ॥ १. विपुले । २. प्रोषिते । ३. आख्यायात् । ४. दैववशात् । २०६ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy