SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ रहनेउरम्मि कोवि हु आणंदपुरम्मि अरिजए कोवि । सगडामुहम्मि कोवि हु पुरीए तह वेजयंती ॥ २०४ ॥ कोवि हु रयणपुरम्मि सिरिनयरे रयणसंचयं को ि। नयरम्मि जलावत्ते कोवि गओ संखनाभम्मि ॥ २०५ ॥ अवरावरनयरेसुं पंडिवक्खसमासएण पुरलोओ । सव्वोवि ह विक्खिरिओ सत्तुयपुंजोव्व वायहओ ॥ २०६ ॥ एवं भणिऊण नरो विहियपणामो स गंतुमारद्धो । चित्तगईवि य ताहे सोच्चा तव्वयणं सहसा ॥ २०७ ॥ पहउव्व मोग्गरेणं गिलिओ इव रक्खसेण खुहिएण । वज्जेण ताडिओ इव दुक्खं अइदूसहं पत्तो ॥ २०८ ॥ युग्मम् ॥ अह चिंतिउं पयत्तो दट्ठव्वा कत्थ सा मए बाला । मह हिययकयाणंदा एवं विहियम्मि हयविहिणा ? ॥ २०९ ॥ रथनुपुरे कोऽपि खल्वानन्दपुरे अरिजये कोऽपि । शकटामुखे कोऽपि खलु पुर्यां वैजयन्त्याम् ॥ २०४ ॥ कोऽपि खलु रत्नपुरे श्रीनगरे रत्नसञ्चये कोऽपि । नगरे जलावर्त्ते कोऽपि गतः शंखनाभे ॥ २०५ ॥ अपरापरनगरेषु प्रतिपक्षसमाश्रयेण पुरलोकः । सर्वोऽपि खलु विकीर्णः सक्तुकपुञ्जमिव वातहतः ॥ २०६ ॥ एवं भणित्वा नरो विहितप्रणामः स गन्तुमारब्धः । चित्रगतिरपि च तदा श्रुत्वा तद्वचनकं सहसा ॥ २०७ ॥ प्रहत इव मुद्गरेण गलित इव रक्षसा क्षुधितेन । व्रजेण ताडित इव दुःखमतिदुस्सहं प्राप्तः ॥ २०८ ॥ युग्मम् ॥ अथ चिन्तितुं प्रवृत्त दृष्टव्या कुत्र सा मया बाला । मम हृदयकृतानन्दा एवं विहिते हतविधिना ? ॥ २०९ ॥ १. चये । २. प्रतिपक्षसमाश्रयेण शत्रुभयेन । ३. विक्खिरिओ विकीर्णः । ४. सक्तकः= भृष्टयवादिचूर्णः । ५. श्रुत्वा । ६. प्रहत एव । ७. क्षुधितेन । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only २०५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy