SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः विषय ५५९ धर्मतत्त्वादिवर्णनम् ५६४ मकरकेत्वपहरण-मेलनादि वृत्तान्तपृच्छोत्तरम् ।। ५६५ पूर्वभवादारम्यवृतान्तकथनम् । मातपित्रादिपरिवारकथनम् ५६६ मण्डणपत्नीलक्ष्मी वण्ठेन बलात् गृहीता । वण्ठलक्ष्मयोः मरणं मल्हणपत्नी सरस्वती मोहिलेन वणिजा प्रार्थ्यमाणा राज्ञा निर्वासितः ५६७ मण्डणजीवो कनकरथत्वेनोत्पन्नम् । ५६८ निन्नकवण्ठजीवो सुबन्धुत्त्वेनोत्पन्नम् । मल्हणजीवो धनपतिरभूत् चन्दनधनवाहनेनोत्पन्नम् । ५६९ तिस्त्रो महिला श्रेष्ठीपुत्रयः सुलोचनानङ्गवतीवसुमतीनाम्न्यः ५७२ सुलोचना कनकरथेनान्त:पुरे बलात् क्षिप्ताः ५७७ सपल्या राजश्रिया उन्मादकारकचूर्णं तयोरुपरि क्षिप्तम् ५७८ उन्मत्तरूपेण द्वौ देशान्तरेऽटनम् । ५८२ वसुमत्यनङ्गवतीभ्यां उन्मत्तयुगलं दृष्टं प्रत्यभिज्ञानं च प्रव्रजितं । ५८७ सुबन्धोः परमाधार्मिकदेवत्वेन प्राप्तिः । ५८८ कनकरथसुलोचनयोः परमाधर्मिकदेवकृतोपसर्गः । __५९१ - ६३२ पञ्चदशः परिच्छेदः ५९१ अम्बरीशदेवस्य दुर्गति - नरकादिगतिभ्रमणम्, कालबाणदेवभवः ५९३ कालबाणेन पूर्वभववैरिजननीसमकमपहरणम्, जातमात्रादुपसर्गः। ५९५ कष्टेनमरिष्यति इति चिन्तयित्वा वैताढ्यशैले जीवन्मुक्तः । ५९९ चित्रवेगकनकमालयोः पुत्रत्वेन रक्षितः । ६०१ प्रियंवदया समुद्रान्मकरकेतोरुद्धरणम् । ६०१ धनदेवस्य पल्लिभङ्गानन्तरजातः सूरिवृत्तप्रश्नः । ६०२ सूरेस्तनिवेदनम् । ६०४ खेचरवृन्दसहितो मकरकेतुः निजमातृपित्र्योः पादवन्दननिमित्तक वर्धापनम् । पुत्रागमने पुरशोभा । ६०५ प्रियंवदायाः सुरसुन्दरीसमीपेऽऽगमनम् । तया तस्यै स्ववृत्तशंसनम्। ६०८ चतुर्ज्ञानी दमघोषमुनिवरागमनम्-मकरकेतुप्रश्नोत्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy