SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः विषय ४८३ रत्नद्वीपे सुरसुन्दर्यपहरणम् । अपहारकेण निजवृत्तनिवेदनम् । ४९१ विद्याजापकृते तस्य वंशजाल्यामवस्थानम् ।। ४९२ सुरसुन्दर्या आत्मघाताय विषफलभक्षणम् - मूर्छाप्राप्तिश्च । ४९८ मकरकेतो-र्वंशजालीच्छेदः, वृक्षाधः सुरसुन्दर्यवलोकनम् । ५०० विषापहरणम्, शान्तिकार्याय पूजादि । ५०२ शत्रुञ्जयनृपवधाय युद्धे गमनम् । ५०३ प्रियंवदया सह सुरसुन्दर्यास्तत्रावस्थानम् । ५०४ पूर्ववैरिणा वेतालेन सुरसुन्दरीमपहृत्याकाशात् पातनादि । ५०७ - ५४८ त्रयोदशः परिच्छेदः ५०८ मकरकेतुकृतशत्रुञ्जयनृपवधः । ५११ धनदेवस्य राजसभायामागमनम् । नृपपृच्छोत्तरं तेन स्वीयसिंहलद्वीप यात्राभङ्गवर्णनारम्भः ५१५ तत्र समुद्रे मकरकेतुसङ्गमः । धनदेवस्य तद्वृतान्तजिज्ञासा । ५१७ मकरकेतुकथनारम्भः ५२० तत्र रत्नद्वीपे विद्यासाधन - विद्याप्राप्तिः - सतातप्राप्तिमहोत्सव: ५२४ मकरकेतुवधकथनम् - विघ्नजयाय-जापपूजादिकर्तव्यः ५२६ सुरसुन्दरीदर्शन-विषापहार-रणप्रयाण-रिपुमर्दनादि वर्णनम् । ५३६ नभोमार्गेण रत्नद्वीपे प्रत्यावर्तमानस्य पूर्ववैरिदेवेन वाधीपातः । ५३८ बाहुभ्यां समुद्रतरणप्रकमः । ५४२ प्रवहणभङ्गः । धनदेवस्य फलकासादनम् । ५४३ नीरधितीरे स्थितिः देवदृर्शनम् । ५४४ तेन देवशर्माभवस्थितौ धनदेव कृतोपकारस्मारणा-स्वस्थानवर्णनम् ५४७ विविधरत्नवितरणम्, हस्तिनापुरेनयनम् । ५४९ - ५९० चतुर्दशः परिच्छेदः ५४९ सुरसुन्दरी-कमलावती-विलापः । ५५३ सुप्रतिष्ठसूरि-केवलज्ञान-समवसरणम् । तदुपदेशः । ५५५ देशनाद्वारा-संसारासारता-नारकादिदुःखदौर्गत्यादिवर्णनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy