SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्कः ४२३ ४२५ ४२९ ४३१ ४३४ ४३७ ४३९ ४४२ विषय ४२३ ४६४ एकादशः परिच्छेदः राज्याः क्रन्दनम् तापसीसमागमाश्वासन - स्वाश्रयनयनादि । अश्वहृतसुरथागमनम् - कुलपतये स्ववृत्तकथनम् । राज्यास्तेन सह स्वपुराभियानम् । मार्गे सुरथस्य राज्ञीशीलखण्डनोद्यमः । राज्याः पलायनं कुर्वत्याः कूपे पतनम् । तत्र निजपतिनृपस्य समागमश्चेतिवर्णनम् । उद्याने नभस्तलात् सुरसुन्दर्याः पतनम्, उद्यानपालेन राज्ञे निवेदनम् । राज्ञः पुरस्तस्या नयनम् राज्ञा तद्वृत्तपृच्छायां संक्षेपेण परिचयकथनम् । राज्या दासीद्वारा विस्तरतस्वृतान्ताधिगमनप्रयासः ४४५ ४५० ४५१ सुरसुन्दर्या दास्यै स्वपुर - मातृपितृ - कलाग्रहण - यौवनप्राप्त्यादि वर्णनम् । ४५५ उद्याने प्रियंवदादर्शन- संभाषणम् परस्परपरिचयम् । ४५७ तद्विद्याविस्मृतपदोपलम्भनम् । ४५९ चित्रदर्शन - स्नेह - मूर्च्छा । सख्यालाप-प्रियंवदागमनादि । ४६१ Jain Education International - ४६५ ५०६ द्वादशः परिच्छेदः ४६५ सखीनां मिथो हास्यालापः । जननीजनकयोः सद्भावकथनम् । ४७० ४७२ परिव्राजिकाया आगमनम् । तस्या आत्मादिगर्भमिथ्योपदेशः । ४७३ सुरसुन्दर्या युक्तिभिस्ततखण्डनम् । ४७६ उपहासगर्भित-तिरस्कारम् ४७७ प्ररिव्राजिकया सुरसुन्दर्याश्चित्रपटं शत्रुञ्जयनृपदर्शनम् । ४७९ शत्रुञ्जयनृपस्य मन्त्रिद्वारा सुरसुन्दरीयाचना । नरवाहनेन तदनङ्गीकारः द्वयो- युद्धं च । For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy