SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ६१० मकरकेतुजातिस्मरणम्, मकरकेतोः सुरसुन्दरीवृत्तजिज्ञासा । सुरसुन्दरीनिजजननीकमलावती पार्श्वे कुशलाऽस्ति इति कथनम् । ६११ धरणेन्द्रगमनं निजपूर्वकथनपूर्वं विद्यावितरणम् । ६१६ आकाशमार्गेण मकरकेतोः गमनम् । ६१८ महोत्सवेन तस्य नगरप्रवेशः । सर्वेषां मिथः समागमानन्दः । ६२१ सुरसुन्दरीमकरकेतुविवाहः । ६२३ सूरिवन्दनायै नृपादिगमनम् । कमलावत्या निजपूर्वभवप्रश्नः सूरिणा तज्झापनम् । ६२८ अमरकेतुकमलावतीधनदेवचित्रवेगादीनां दीक्षाग्रहणम् । ६३३ ६७५ षोडशः परिच्छेदः ६३३ मकरकेतो राज्यशासनपद्धतिः, शुभकृत्यानि । ६३७ सुरसुन्दरीस्वप्नः ६३९ सभार्यस्य राज्ञो हिमवति गमनम् । ६४० तत्रोद्याने दम्पत्योः प्रश्नोत्तरविनोदम् । ६४३ कृष्णसर्पदंश विषापहार:, ६४६ गर्भकालात् पत्युरुपरि मन्दस्नेहा अनिष्टापादनचिन्तनम् । ६४९ पुत्रद्वयप्रसूति: । ६५४ युवराजविवाहः । ६५६ मदनवेगस्य दासीरूपेण नृपवधोद्यमः । ६६० राजा मदनवेगस्य कारागृहे क्षेपणम् । बन्धनमुक्ति: ६६२ पुना राजाविघातचेष्टा, तत्राऽपि निष्फलता । ६६४ चित्रवेगसूरिदेशना, मदनवेगवैरनिमित्तं ज्ञातुं प्रश्नोत्तरम् । ६६७ सुरसुन्दरीमकरकेतुप्रव्रज्योपादानम् । ६६८ चित्रगत्यपहारः । सूरिदेशना । ६७१ मकरकेतुमुने - मुक्त्यवाप्तिः । सूरिसुरसुन्दरीप्रभृतीनां केवलज्ञानोत्पत्तिः । ६७२ सर्वेषां मोक्षप्राप्तिः । ६७२ ग्रन्थकृत् प्रशस्तिः । ६७४ ग्रन्थः समाप्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy