SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पुव्वं धरणिंदेणं एसो समओ कओ नहयराण । जिणभवणसाहुपडिमाणं लंघणं एत्थ जो काही ॥ १९२ ॥ तस्स खयराहमस्स ओ विज्जाच्छेओ भविस्सई सहसा । एवं वेयड्डनगे अइविदियं सयलखयराण ॥ १९३ ॥ युग्मम् ॥ तत्तो इमस्स रन्नो जिनभवणं लंघियंति रुद्वेण । धरणेण तक्खणिच्चिय विज्जाच्छेओ कओ भद्द ! ॥ १९४ ॥ जलणप्पहस्स विजा सिद्धत्ति वियाणिऊण कणगपहो । विजारहिओ इहयं ठाउमसत्तोति अह नट्ठो ॥ १९५ ॥ गंगावत्तम्मि गओ भयभीओ दक्खिणाए सेढीए । सिरिगंधवाहणस्स ओ सरणं सह नाइवग्गेणं ॥ १९६ ॥ नाऊण वइयरमिणं खुहिओ सव्वोवि नायरो लोगो । पहुरहिओ भयभीओ अवरोप्परमेवमुल्लवइ ॥ १९७ ॥ पूर्वं धरणेन्द्रेणैषः समय: कृतो नभश्चराणाम् । जिनभवनसाधुप्रतिमानां लङ्घनमत्र यः करिष्यति ॥ १९२ ॥ तस्य खचराधमस्य ओ विद्याच्छेदो भविष्यति सहसा । एवं वैताढ्यनगेऽतिविदितं सकलखेचराणाम् ॥ १९३ ॥ युग्मम्। ततोऽस्य राज्ञो जिनभवनं लक्षितमिति रूष्टेन । धरणेन तत्क्षणे एव विद्याच्छेदः कृतो भद्र ! ॥ १९४ ॥ ज्वलनप्रभस्य. विद्या सिद्धेति विज्ञाय कनकप्रभः । विद्यारहित इह स्थातुमशक्त इति अथ नष्टः ॥ १९५ ॥ गङ्गावर्ते गतो भयभीतो दक्षिणायां श्रेण्यां । . श्रीगन्धवाहनस्य ओ शरणं सह ज्ञातिवर्गेण ॥ १९६ ॥ ज्ञात्वा व्यतिकरमिदं क्षुभितः सर्वोऽपि नागरो लोकः । प्रभुरहितो भयभीतः परस्परमेवमुल्लपति ॥ १९७ ॥ १. समयः=संकेतः । २. नभश्चराणां विद्याधराणाम् । ३. खचराधमस्य-विद्याधरापशदस्य। ४. तत्क्षणे एव । ५. स्थातुमशक्त इति । ६. ज्ञातिवर्गेण स्वजनसमूहेन। ७. परस्परम् । सुरसुन्दरीचरित्रम् पंचमः परिच्छेदः २०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy