SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पत्तो य पुरं पिच्छइ जणरहियं सुन्नसयलधवलहरं । पुरलच्छिविष्पमुक्कं उर्व्वसियं अडविपडिरुवं ॥ १८० ॥ अह पिच्छिऊण तं सो विम्हियाहियओ मणेण चिंतेइ । कत्तो हंत! अकंडे पुरमेयं उव्वसं जायं ? ॥ १८१ ॥ किं होज्ज इंदयालं अहवा सच्वं हि उव्वसं एयं । किं कुविएण सुरेणं अवहरियमिमाओ ठाणाओ ॥ १८२ ॥ अहवा भयाओ कस्सवि नट्ठो लोगो इमाओ नयराओ । एवं विचिंतयंतो चित्तगई पविसई जाव ॥ १८३ ॥ तावय समुहमिंतो एगो पुरिसो पुलोइओ तेण । उवयारपुव्वयं सो महुरगिराए इमं भणिओ ॥ १८४ ॥ तिसृभिः कुलकम् ॥ भद्दमुह ! किंनिमित्तं उव्वसियं पुरवरं इमं सहसा । तत्तो य तेण भणियं साहिज्जंतं निसामेहि ॥ १८५ ॥ प्राप्तश्च पुरं प्रेक्षते जनरहितं शून्यसकलधवलगृहम् । पुरलक्ष्मीविप्रमुक्तमुदुषितमटविप्रतिरूपम् ॥ १८० ॥ अथ प्रेक्ष्य तं स विस्मयहृदयो मनसा चिन्तयति । कस्मात् हन्त ! अकाण्डे पुरमेतदुद्वसं जातम् ? ॥ १८९ ॥ किं भवेत् इन्द्रजालमथवा सत्यं हि उद्वसमेतद् । किं कुपितेन सुरेणावहृतमस्मात् स्थानात् ॥ १८२ ॥ अथवा भयतः कस्याऽपि नष्टो लोकोऽस्मान्नगरात् । एवं विचिन्तयन् चित्रगतिः प्रविशति यावत् ॥ १८३ ॥ तावच्च संमुखमायन्नेकः : पुरुषः प्रलोकितस्तेन । उपचारपूर्वकं स मधुरगिरेदं भणितः ॥ १८४ ॥ तिसृभिः कुलकम् ॥ भद्रमुख ! किंनिमित्तमुदुषितं पुरवरमिदं सहसा । ततश्च तेन भणितं कथ्यमानं निशृणु ॥ १८५ ॥ १. उव्वसियं = उदुषितम्, उव्वसं=उद्वसम्-नरनिवासरहितम् । २. प्रतिरूपं = सदृशम् । ३. अकाण्डे=अकाले । ४. संमुखमायन्= आगच्छन् । ५. तिसृभिः कुलकम् । ६. कथ्यमानम् । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only २०१ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy