SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तारिसरूवजुयाए समयं इह विसयसेवणं जुत्तं । तदभावे विसयासा विडंबणा मज्झ पडिहाइ ॥ १७४ ॥ सो य कयत्थो पुरिसो लग्गिज्जा जस्स करयले बाला । रंभागब्भसुकोमलबाहुलया हंसगइगमणा ॥ १७५ ॥ धन्नो हमित्तिएैणं गहिया अंकम्मि सा मए सुतणू । अवगूहिया य गाढं जं न मए वंचिओ तं तु ॥ १७६ ॥ पुणरवि हविज्ज जैत्ता हत्थिभए भूमिनिवडिया तह सा । घित्तूण जेण सहसा अवयासेज्जा तयं गाढं ॥ १७७ ॥ एमाइ बहुविगप्पं विचितयंतस्स तग्गयमणस्स । निद्दाए समं राई खयं गया, उग्गओ सूरो ॥ १७८ ॥ अह सो पहायसमए विहिणा वंदित्तु जिणवरं पढमं । चलिओ कन्ना कुलहरवियाणणत्थं पुराभिमुहो ॥ १७९ ॥ तादृशरूपयुक्तया समकमिह विषयसेवनं युक्तम् । तदभावे विषयाशा विडम्बना मम प्रतिभाति ॥ १७४ ॥ स च कृतार्थः पुरुषो लगेत् यस्य करतले बाला । रम्भागर्भसुकोमलबाहुलता हंसगतिगमना ॥ १७५ ॥ धन्योऽहमेतावता गृहीता सा मया सुतनुः । अवगूढा च गाढं यन्न मया वञ्चितस्तन्तु ॥ १७६ ॥ पुनरपि भवेत् यात्रा हस्तिभये भूमिनिपतिता तथा सा । गृहीत्वा येन सहसा अवनिष्येत तकां गाढम् ॥ १७७ ॥ एवमादिबहुविकल्पं विचिन्तयस्तद्गतमनसः । निद्रया समं रात्री क्षयं गता उद्गतः सूरः ॥ १७८ ॥ अथ स प्रभातसमये विधिना वन्दित्वा जिनवरं प्रथमम् । चलितः कन्याकुलगृहविजाननार्थं पुराभिमुखः ॥ १७९ ॥ १. कृतार्थ - कृतकार्यः । २. इत्तिएणं एतावता । ३. जत्ता = यात्रा । ४. अवयासेज्जा = निष्येत । ५. कुलगृहम् = पितृगृहम् । पंचमः परिच्छेदः २०० Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy