SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ चित्तलिहिउव्व जाओ खणंतरं विगयअन्नवावारो । तं दद्धुं दमघोसो सविणयमेवं समुल्लवइ ॥ १६२ ॥ युग्मम् ॥ अत्थ गिरिसिहरमणुसरइ दिणयरो एस वियलियपयावो । ता गम्मउ नियठाणे कुमार ! किमिणा विलंबेण ? ॥ १६३ ॥ तव्वयणं सोऊणं काउं आगारसंवरं भणइ । एवं करेमु नवरं कारणमेयं विलंबस्स ॥ १६४ ॥ मह हत्थाओ पडियं मुद्दारयणं तु एत्थ कत्थवि य । तं विसिउं पभाए झडत्ति अहमागमिस्सामि ॥ १६५ ॥ तं पुण गच्छसु सिग्धं कहेज्ज जलणप्पहस्स वृत्तंतं । ईसि हसिऊण तओ दमघोसो एवमुल्लवइ ॥ १६६ ॥ पच्चक्खम्मिविदिट्ठे कुमार ! किं एत्थ वंकभणिएहिं ? । किं नवि दिट्ठा कन्ना तुह हत्था तैं पगिण्हंती १६७ ॥ चित्रलिखित इव जातः क्षणान्तरं विगतान्यव्यापारः । तं दृष्ट्वा दमघोषः सविनयमेवं समुल्लपति ॥ १६२ ॥ युग्मम् ॥ अस्तगिरिशिखरमनुसरति दिनकर एष विगलितप्रतापः । तस्माद्गम्यते निजस्थाने कुमार! किमनेन विलम्बेन ? ॥ १६३ ॥ तद्वचनं श्रुत्वा कृत्वा आकारसंवरं भणति । ' एवं कुर्वः नवरं कारणमेतद् विलम्बस्य ॥ १६४ ॥ मम हस्तात् पतितं मुद्रारत्नं त्वत्र कुत्रापि च । तं गवेषयित्वा प्रभाते झटित्यहमागमिष्यामि ॥ १६५ ॥ त्वं पुनर्गच्छ शीघ्रं कथयेत् ज्वलनप्रभस्य वृतान्तम् ।' ईषद्धसित्वा ततो दमघोष एवमुल्लपति ॥ १६६ ॥ 'प्रत्यक्षेऽपि दृष्टे कुमार ! किमत्र वक्रभणितैः ? | किं नाऽपि दृष्टा कन्या तव हस्तात्तां प्रगृह्णती ॥ १६७ ॥ १. आकारसंवरः = आकृतिगोपनम् । २. गवेषयित्वा = अन्विष्य । ३. तां-मुद्रिकाम् । पंचमः परिच्छेदः १९८ Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy