SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ता निक्कारणवच्छल ! तुज्झ पभावाओ जीविया एसा । एमाइ बहुविगप्पं अभिनंदिय सा पुणो भणइ ॥ १५६ ॥ गच्छामि अम्ह गेहं उस्सूरं वट्टए जओ इहिं । भणियं च चित्तगइणा एवं कुणहत्ति तत्तो य ॥ १५७ ॥ नियनयराभिमुहाणं ताणं चलियाण तीए कन्नाए । चित्तगइकरयलओ मुद्दारयणं लहुं गहियं ॥ १५८ ॥ निययकरसंठियं पुण समप्पियं तस्स ताण पच्छन्नं । अह सा सज्झसवेविरदेहा गंतुं पयट्टत्ति ॥ १५९ ॥ वलियग्गीवं तीए अइगुरुअणुरायपिसुणदिट्ठीएँ । निज्झाइओ तहा सो जह जाओ कुसुमसरविसओ ॥ १६० ॥ अह सा सहियणसहिया कमेण नियपुरवरं पविट्ठति । चित्तगईवि य तीए जोव्वणरूवेहिं हयहियओ ॥ १६१ ॥ तस्मात् निष्कारणवत्सल ! तव प्रभावात् जीवितैषा । एवमादिबहुविकल्पमभिनंद्य सा पुनर्भणति ॥ १५६ ॥ गच्छाम्यस्माकं गेहमूत्सूरं वर्तते यत इदानीम् । भणितञ्च चित्रगतिना एवं कुरुतेति ततश्च ॥ १५७ ॥ निजनगराभिमुखानां तासां चलितानां तया कन्यया । चित्रगतिकरतलत: मुद्रारलं लघु गृहीतम् ॥ १५८ ॥ निजककरसंस्थितं पुनः समर्पितं तस्य तेभ्यः प्रच्छन्नम् । अथ सा साध्वसवेपमानदेहा गन्तुम् प्रवृत्तेति ॥ १५९ ॥ वलितग्रीवां तया अतिगुर्वनुरागपिशूनदृष्टया । निध्यातस्तथा स यथा जातः कुसुमशरविषयः ॥ १६० ॥ अथ सा सखीजनसहिता क्रमेण निजपुरवरं प्रविष्टेति । चित्रगतिरपि च तस्याः यौवनरूपाभ्याम् हतहृदयः ॥ १६९ ॥ १. ऊर्ध्व सूरो यत्र तदिति क्रियाविशेषणम् । २. तेभ्यः । ३. पिशुनं सूचकम् । ४. निध्यातः = दृष्टः । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only १९७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy