SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ घित्तूण सयं सहसा ठाणे निरुवद्दवम्मि नेऊण । सीयलतरुछायाए निवेसिया कुट्टिमुच्छंगे ॥ १५० ॥ तत्तो य उत्तरीयमिउपवणाऽऽसासियाए सो तीए । लज्जासज्झसमउलियनयणेहिं पुलोइओ तत्तो ॥ १५१ ॥ चियपरिचियंव दद्धुं तं तरुणं गरुयनेहसब्भावा । अमरणव संसित्ता जाया अह वियसियकवोला ॥ १५२ ॥ चित्तगईवि य तीए दट्ठूण अणोवमं तयं रूवं । तव्वयणनिसियनिप्फंदलोयणो चिट्ठई जाव ॥ १५३ ॥ ताव य तीए धाई कइवयजुवईहिं परिगया झत्ति । आगंतुं उवविट्ठा भणइ तयं महुरवाणीए ॥ १५४ ॥ युग्मम् ॥ परकज्जकरणनिरया हवंति किर सज्जणत्ति सच्चवियं । कन्नगमेयं मोयंतएर्णं तुमए गैइंदाओ ॥ १५५ ॥ गृहीत्वा स्वयं सहसा स्थाने निरुपद्रवे नीत्वा । शीतलतरुच्छायायां निवेशिता कुट्टिमोत्सङ्गे ॥ १५० ॥ ततश्च उत्तरीयमृदुपवनाऽऽश्वासितायां स तस्याम् । लज्जासाध्वसमुकुलितनयनाभ्याम् दृष्टस्ततः ॥ १५१ ॥ चिरपरिचितमिव दृष्ट्वा तं तरुणं गुरुकस्नेहसद्भावा । अमृतेनेव संसिक्ता जाता अथ विकसितकपोला ॥ १५२ ॥ चित्रगतिरपि च तस्या दृष्ट्वाऽनोपमं तद् रूपं । तद्वदननिश्रितनिष्पंदलोचनो तिष्ठति यावत् ॥ १५३ ॥ तावच्च तस्या धात्री कतिपययुवतिभिः परिगता झटिति । आगत्योपविष्टा भणति तकं मधुरवाण्या ॥ १५४ ॥ युग्मम् ॥ परकार्यकरणनिरता भवन्ति किल सज्जना इति सत्यापितम् । कन्यकामेतां मोचयता त्वया गजेन्द्रात् ॥ १५५ ॥ १. अमृतेनेव । २. सच्चवियं सत्यापितं संवादितम् । ३. मोचयता । ४. गजेन्द्रात् । १९६ Jain Education International = पंचमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy