SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ संभग्गनेउरंजुया मुंसुमूरियरयणमालियानियरा । तं भूमितललुलियदेहा अँह दिट्ठा तेण सा करिणा ॥ १४४ ॥ चतसृभिः कलापकम् तत्तो उज्झियहत्थो तीइ वहट्ठाइ करिवरो चलिओ । दट्ठ पॅरियरेण गरुओ हाहारवो विहिओ ॥ १४५ ॥ सुसिलिअंगुवंगं अह तं पडिपुन्नचंदसमवयणं । करगिज्झमज्झभागं वियडनियंबत्थलिं जुवई ॥ १४६ ॥ दडुंपि समासन्नं नोगं, गंतुं चायमाणं तु । मरणभयाओ गाढं वेवंतसरीरयं खुद्धं ॥ १४७ ॥ तयारमपिक्खतिं सतरलतारं दिसो निर्यच्छंतिं । दट्ठूणं चितगई गयँणत्थो चिंतए एवं ॥ १४८ ॥ तिसृभिः कुलकम् ॥ हा! हा! कामनिहाणं महिलारयणं विणस्सइ लैग्गं । और्यरिऊणं गयणाउ ताहि अंकैम्मि सा गहि ॥ १४९ ॥ संभग्ननुपुरयुगा त्रुटितरत्नमालानिकरा । भूमितललुलत्देहाऽसौ दृष्टा तेन सा करिणा ॥ १४४ ॥ चतसृभिः कलापकम् ॥ तत उज्झितहस्तः तस्या वधार्थे करिवरश्चलितः । तं दृष्ट्वा परिकरेण गुरुको हाहारवो विहितः ॥ १४५ ॥ सुटिङ्गोपाङ्गां अथ तां प्रतिपूर्णचन्द्रसमवदनां । करग्राह्यमध्यभागां विकटनितम्बस्थलिं युवतीम् ॥ १४६ ॥ दृष्ट्वाऽपि समासन्नं नागं गन्तुमशक्नुवन्तीन्तु । मरणभयात् गाढं वेपमानशरीरां क्षुब्धाम् ॥ १४७ ॥ त्रातारमप्रेक्ष्यमाणां सतरलतारं दिशः पश्यन्तीम् । दृष्ट्वा चित्रगति - गगनस्थश्चिंतयत्येवम् ॥ १४८ ॥ तिसृभिःकुलकम् ॥ हा! हा! कामनिधानं महिलारलं विनङ्क्ष्यति अघटमानम् । अवतीर्य गगनात्तदाऽङ्के सा गृहीता ॥ १४९ ॥ १. जुयं = युगम् = युगलमित्यर्थः । २. मुसुमूरियं = भक्तम् त्रुटितम् । ३. अह = असौ । ४. परिकर = परिवारः । ५. नागः = हस्ती । ६. अशक्नुवतीम् । ७. क्षुब्धाम् । ८. त्रातारम् = रक्षितारम् । ९. पश्यन्तीम् । १०. गगनस्थः । ११. लग्गं= अघटमानम् । १२. अवतीर्य । १३. अङ्कः-उत्सङ्गः । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only १९५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy