SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कोऊहलेण गयणे परिडिओ पुलोइउं पयत्तो सो । चित्तगई मत्तकरिं कैयंतवयणंव दुप्पिच्छं ॥ १३८ ॥ एत्थंतरम्मि एगम्मि रहवरे पढमजोव्वणारंभा । जुवई अणन्नरूवा बहुविहवर भूसणाइन्ना ॥ १३९ ॥ उम्मँग्गपयट्टेहिं जेच्चतुरंगेहिं हत्थितद्वेहिं । भग्गमि रहे भूमी निवडिया विगयजीयव्व ॥ १४०॥ युग्मम् ॥ नवनीलुप्पलसच्छहविसाललोलंतलोयणा वरई । संभग्गकन्नकुंडलविलुलियवरकुंतलकलावा ॥ १४१ ॥ विच्छिन्नकणयखिंखिर्णिनियरपलंबंतमेहेलादामा । ईसीसिहारपच्छन्नथणहरा गलियसिरकुसुमा ॥ १४२ ॥ विहंडियअंगयजुयला निवडियर्कडया पणट्टगेविजी । तुट्टै गुणहारवियलियमुत्ताहलसोहियसरीरा ॥ १४३ ॥ कुतुहलेन गगने परिस्थितः द्रष्टुं प्रवृत्तःसः । चित्रगति - मत्तकरिंकृतान्तवदनमिव दुर्दर्शम् ॥ १३८ ॥ अत्रान्तरैकस्मिन् रथवरे प्रथमयौवनारम्भा । युवत्यनन्यरुपा बहुविधवरभूषणाकीर्णा ॥ १३९ ॥ उन्मार्गप्रवृत्तैर्जात्यतुरङ्गैर्हस्तित्रस्तैः । भग्ने रथे भूम्यां निपतिता विगतजीवेव ॥ १४० ॥ युग्मम् ॥ नवनीलोत्पलसदृशविशाललुलत्लोचना वराकी । संभग्नकर्णकुण्डलविलुलत्वरकुन्तलकलापा ॥ १४१ ॥ विच्छिन्नकनककिङ्किणीनिकरप्रलम्बत्मेखलादामा । ईषदीषद्वारप्रच्छन्नस्तनधरा गलितशिरः कुसुमा ॥ १४२ ॥ विघटिताङ्गदयुगला निपतितकटका प्रणष्टग्रैवेयका । त्रुटितगुणहारविगलितमुक्ताफलशोभितशरीरा ॥ १४३ ॥ १. द्रष्टुं । २. कृतान्तो यमस्तस्य वदनमिव । ३. दुर्दर्शम् दुरालोकमित्यर्थः । ४. उन्मार्गप्रवृत्तैः = विमार्गपतितैः । ५. जच्चो = जात्यः । ६. तट्ठा = त्रस्ताः । ७. सच्छहो सद्दशः । ८. खिंखिणी = किङ्किणी=क्षुद्रघण्टिका- 'घुघरि' इति भाषायाम् । ९. मेखला = कटीसूत्रम् । १०. विघटितं ध्वस्तं अङ्गदयोः केयूरयोर्युगलं यस्याः सा । ११. कटकं=करभूषणम् । १२. ग्रैवेयकम् - ग्रीवाया आभरणम् । १३. त्रुटितो गुणो यस्य स चासौ यो हारस्तस्माद् विगलितैर्मुक्ताफलैः शोभितशरीरा । १९४ Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy