________________
एत्थंतरम्मि न्हवणे वित्तप्पायम्मि जिणवरिंदस्स । पविसइ नयरे लोगो नाणाविहवाहणारूढो ॥ १३२ ॥ अविय । कोवि हु सिबियारूढो आरूढो रहवरेसु चित्तेसु । हयगयअस्सतरेसुं डोलियजुगेसु विविहेसु ॥ १३३ ॥ एत्थंतरम्मि हत्थी कणगप्पहसंतिओ महाकाओ । मयमत्तो उम्मिट्ठो नीहरिओ ताओ नयराओ ॥ १३४ ॥ भंजतो गिहदारे उड्डोसेंतो वरंडए बहुसो । मारिंतो जणनियरं अच्छोलिंतो रहे विविहे ॥ १३५ ॥ अह तं कयंतसरिसं उड्डीकयगुरुकरं सुघोरमुहं । दटुं नट्ठो लोओ दिसो दिसिं मरणभयभीओ ॥ १३६ ॥ सोवि हु पंवहणनिवहं भंजंतो दंतपायघाएहिं । उच्छोलिंतो सुंडाइ हिंडए सव्वओ तत्थ ॥ १३७ ॥
अत्रान्तरे स्नपने वृतप्राये जिनेन्द्रवरस्य । प्रविशति नगरे लोके नानाविधवाहनारूढः ॥ १३२ ॥ अपि च । कोऽपि शिबिकारूढ आरूढो रथवरेषु चित्रेषु । हयगजाश्वतरेषु डोलिया शिबिका)युगलेषु विविधेषु ॥१३३॥ अत्रान्तरे हस्ती कनकप्रभसत्को महाकालः । मदमत्त उन्मृष्टो निस्सृतस्तस्मान्नगरात् ॥ १३४ ॥ भञ्जन् गृहद्वारं उद्ममयन् वरण्डको बहुशः । मार्यमाणो जननिकरं उच्छिंदन् रथान् विविधान् ॥ १३५ ॥ अथ तं कृतान्तसदृशं उर्वीकृतगुरुकरं सुघोरमुखम् । दृष्ट्वा नष्टो लोको दिशोदिशिं मरणभयभीतः ॥ १३६ ॥ सोऽपि खलु प्रवहणनिवहं भञ्जन् दन्तपादघातैः । उच्छिंदन् शृंढया भ्राम्यति सर्वतस्तत्र ॥ १३७ ॥ १. स्नपने वृत्तप्राये-संपूर्णे सति । २. शिबिका-सुखासनम् । ३. चित्रा: नानविधाः । ४. अश्वतरो-वेसरः । ५. डोलिया-शिबिकाविशेषः । ६. कनकप्रभसत्क:- कनकप्रभस्वामिकः । ७. उद्ममयन्-नाशयन् । ८. वरण्डको भित्तिः । ९. छिंदन्। १०. एकस्या दिशोऽन्यस्यां दिशि। ११. प्रवहणं= रथः । * निरंकुशः।
सुरसुन्दरीचरित्रम्
पंचमः परिच्छेदः
१९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org