SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पेच्छं तो बहुविहउववणांइ रमणीयतरुसंणाहाई । भारंडचक्क मंडियपसन्नजलदीहियानिवहं ॥ ७२ ॥ पैंसरियसियभासाइं पेच्छंतो गिरिवरस्स सिहराई । किन्नरमिहुणसुसंगकयलीहरविहियसोहम्मि ॥ ७३ ॥ अइकलकूइयकलयंठिल कोलाहलाभिरमणीए । परिभमिरभमरनिउरंबगरुयझंकारमहुरम्मि ॥ ७४ ॥ एम्मि वणनिगुंजे फलभरविणमंतदुमसयाइन् । पत्तो सकोउगेणं समयं चिय चित्तगइणा उ ॥ ७५ ॥ चतुसृभिः कुलकम् । वायंतमउयमारुयहल्लंतसुपल्लवोहसोहिल्लं । पेच्छइ रत्तासोयं महुयरिगणविहियहलबोलं ॥ ७६ ॥ तस्स य अहे निविट्ठो कंचणपरमम्मि मुणिवरो दिट्ठो । विज्जाहरनरकिन्नरसुरविसरेणं नमिज्जंतो ॥ ७७ ॥ प्रेक्षमाणो बहुविधोपवनानि रमणीयतरुसनाथानि । भारण्डचक्रमण्डितप्रसन्नजलदीर्घिकानिवहं ॥ ७२ ॥ प्रसृतश्वेत ( सित) भासानि प्रेक्षमाणो गिरिवरस्य शिखराणि । किन्नरमिथुनसुसङ्गतकदलीगृहविहितशोभे ॥ ७३ ॥ अतिकलकूजितकलकण्ठिलष्टकोलाहलाभिरमणीये । परिभ्रमितृभ्रमरनिकुरम्बगुरुकझंकारमधुरे ॥ ७४ ॥ एकस्मिन् वननिकुञ्जे फलभरविनमत्द्रुमशताकीर्णे । प्राप्तः सकौतुकेन समकमेव चित्रगतिना तु ॥ ७५ ॥ चतसृभिः कुलकम् ॥ वाद्यन्तमृदुमरुत्धुन्वन् सुपल्लवौघशोभावन्तम् । प्रेक्षते रक्ताशोकं मधुकरिगणविहितकलकलम् ॥ ७६ ॥ तस्य चाधे निविष्टः कञ्चनपद्ये मुनिवरो दृष्टः । विद्याधरनरकिन्नरसुरविसरेण नम्यमानः ॥ ७७ ॥ १. सनाथं= युक्तम् । २. प्रसृताः सिताः श्वेता भासो दीप्तयो येषां तानि । ३. लठ्ठे = श्रेष्ठम् । ४. परिभ्रमन्ति तच्छीला:- परिभमिरा । ५. आइन्नं-आकीर्णम् = व्याप्तम् । ६. हलबोलो = कलकलः । सुरसुन्दरीचरित्रम् Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only १८३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy