SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ जलणप्पहस्स जिट्ठस्स भाउणो पिउविदिन्नरजपयं । उद्दालियं तु कणगप्पहेण विजापभावाओ ॥ ६६ ॥ चतसृभिः कुलकम् । तत्तो अहिट्ठियं तं रजं सव्वंपि उग्गतेएण । सामाइणा सव्वो वसीकओ खयरनिउरंबो ॥ ६७ ॥ नीसारिओ संभूमीओ ताहि जलणप्पहो कणितुण । नयरम्मि चमरचंचे समागओ ससुरपासम्मि ॥ ६८ ॥ बहुमाणपुव्वयं सो पवेसिओ नियपुरम्मि ससुरेण । भाणुगइराइणा अह समयं चिय चित्तलेहाए ॥ ६९ ॥ अह परमपमोएणं तहिं वसंतस्स सरनयरम्मि । भो चित्तवेग ! तस्स उ वोलीणा वासरा कइवि ॥ ७० ॥ अह अन्नया कयाइवि जलणपहो सालएण संजुत्तो । चित्तगइनामएणं नीहरिओ ताओ नयराओ ॥ ७१ ॥ ज्वलनप्रभस्य ज्येष्ठस्य भ्रातुः पितृविदत्तराज्यपदम् । उाल्य तु कनकप्रभेन विद्याप्रभावात् ॥ ६६ ॥ चतसृभिः कुलकम् ॥ ततोऽधिष्ठितं तं राज्यं सर्वमपि उग्रतेजसा । सामादिना सर्वे वशीकृत खेचरनिकुरम्बः ॥ ६७ ॥ निःसार्य स्वभूमीतस्तदा ज्वलनप्रभः कनिष्ठेन । नगरे चमरचञ्चायां समागतः श्वसुरपार्श्वे ॥ ६८ ॥ बहुमानपूर्वकं सः प्रवेशितो निजपुरे श्वसुरेण । भानुगतिराज्ञाऽथ समकमेव चित्रलेखया ॥ ६९ ॥ अथ परमप्रमोदेन तत्र वसतः श्वसुरनगरे । भोः चित्रवेग ! तस्य तु अतिक्रान्तानि वासराणि कतिचिद् ॥ ७० ॥ अथान्यदा कदाचिदपि ज्वलनप्रभःशालकेन संयुक्तः । चित्रगतिनाम्ना निस्सृतस्तस्मान्नगरात् ॥ ७१ ॥ १. सामादिना । २. निकुरम्ब: समूहः । ३. स्वभूमीतः । १८२ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy