SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ राया पहंजणो अह सुयस्स जलणप्पहस्स अह रज्जं । दाऊण तहा कणगप्पहस्स पन्नत्तिवरविजं ॥ ६० ॥ तत्तो य विणिक्खंतो सुघोससाहुस्स पायमूलम्मि । अवहाय रायलच्छिं पहंजणो खयररायत्ति ॥ ६१ ॥ जलणप्पहोवि भुंजइ रायसिरिं खयरनियरपरिकिन्नो । सयलोरोहपहाणाइ चित्तलेहाइ समयंति ॥ ६२ ॥ कणगप्पहोवि साहिय विजं पन्नत्तिनामियं विहिणा । विजापभावसंजायगरुयसामत्थवित्थारो ॥ ६३ ॥ उज्झिय नियवंसकमं अणविक्खिय अयसपडहयं लोए । बहुमन्निय अविवेयं अवियारिय दोग्गइगमणं ॥ ६४ ॥ अणवेक्खिय गुरुभावं अंगीकाऊण तह अदक्खिन्नं । रायसिरिलोलुएणं विजाबलदप्पभरिएण ॥ ६५ ॥ राजा प्रभञ्जनोऽथ सुतस्य ज्वलनप्रभस्याथ राज्यम् । दत्त्वा तथा कनकप्रभस्य प्रज्ञप्तिवरविद्याम् ॥ ६० ॥ ततश्चविनिष्क्रान्तः सुघोषसाधोः पादमूले । अपहाय राज्यलक्ष्मी प्रभञ्जनः खेचरराजेति ॥ ६१ ॥ ज्वलनप्रभोऽपि भुनक्ति राज्यश्रियं खेचरनिकरपरिकीर्णः । सकलावरोधप्रधानया चित्रलेखया समकमिति ॥ ६२ ॥ कनकप्रभोऽपि साधयित्वा विद्यां प्रज्ञप्तिनाम्नी विधिना । विद्याप्रभावसञ्जातगुरुकसामर्थ्यविस्तारः ॥ ६३ ॥ उज्झित्वा निजवंशक्रममनवेक्ष्य अयश:पटहकं लोके । बहुमतमविवेकमविचार्य दुर्गतिगमनम् ॥ ६४ ॥ अनवेक्ष्य गुरुभावमङ्गीकृत्य तथाऽदाक्षिण्यम् । राज्यश्रीलोलुपेन विद्याबलदर्पभृतेन ॥ ६५ ॥ १. अपहाय = त्यक्त्वा । २. नियरो = निकरः = समूहः । ३. साधयित्वा । ४. अनवेक्ष्य। ५. अनवेक्ष्य । सुरसुन्दरीचरित्रम् पंचम: परिच्छेदः १८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy