SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उप्पन्नविमलकेवलनाणो अह सुरवरेहिं थुव्वंतो । आसन्ने उण जलणप्पण सो पच्चभिन्नाओ ॥ ७८ ॥ सो एसो मज्झ पिया पहंजणो नाम मुणिवरो एवं सिम्मि चित्तगइणो तत्तो ते दोवि हरिसेण ॥ ७९ ॥ तिं पक्खिणिउं सम्मं हरिसवसुट्टंतबहलरोमंचा । पणमियकेवलिचलणा विणिविट्ठा धरणिवट्टम्म ॥ ८० ॥ युग्मम् ॥ निज्जियसनीरजीमूयघोसगंभीरभारईए तओ । तीइ परिसाइ भयवं पारद्धो देसणं काउं ॥ ८१ ॥ अविय । गयकलहकन्नचवला लच्छी मणुयाणमाउमणिच्चं । जोव्वणमवि मणुयाणं सहसत्ति जरा अभिद्दवइ ॥ ८२ ॥ रोगसपीडियं तंपि जोव्वणं जाइ जीवलोगम्मि | इट्ठवियोगाऽणिट्ठर्णंओगदुक्खेहिं केसिंचि ॥ ८३ ॥ उत्पन्नविमलकेवलज्ञानाऽथ सुरवरैस्स्तूयमानः । आसन्ने पुनर्ज्वलनप्रभेन स प्रत्यभिज्ञातः ॥ ७८ ॥ स एष मम पिता प्रभञ्जनो नामा मुनिवर एवम् । शिष्टे चित्रगतेस्ततस्तौ द्वावपि हर्षेण ॥ ७९ ॥ त्रिः प्रदक्षिणीकृत्य सम्यक् हर्षवशोल्लसद्वहलरोमाञ्चौ । प्रणतकेवलीचरणौ विनिविष्टौ धरणिपृष्ठे ॥ ८० ॥ युग्मम् ॥ निर्जितसनीरजिमूतघोषगम्भीरभारत्या ततः । तस्यां पर्षदि भगवान् प्रारब्धो देशनां कर्तुम् ॥ ८१ ॥ अपि च । गजकलभकर्णचपला लक्ष्मी- मनुष्यानामायुरनित्यम् । यौवनमपि मनुष्यानां सहसेति जराऽभिद्रवति ॥ ८२ ॥ रोगशतपीडितं तमपि यौवनं याति जीवलोके । इष्टवियोगाऽनिष्टप्रयोगदुःखैः केषाञ्चित् ॥ ८३ ॥ १. स्तूयमानः । २. त्रिः । ३. प्रदक्षिणीकृत्य । ४. धरणिपृष्ठे । ५. आउयं = आयुष्कम् । ६. प्रकर्षेण योगः प्रयोगः । १८४ Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy