________________
उप्पन्नविमलकेवलनाणो अह सुरवरेहिं थुव्वंतो ।
आसन्ने उण जलणप्पण सो पच्चभिन्नाओ ॥ ७८ ॥ सो एसो मज्झ पिया पहंजणो नाम मुणिवरो एवं सिम्मि चित्तगइणो तत्तो ते दोवि हरिसेण ॥ ७९ ॥ तिं पक्खिणिउं सम्मं हरिसवसुट्टंतबहलरोमंचा । पणमियकेवलिचलणा विणिविट्ठा धरणिवट्टम्म ॥ ८० ॥ युग्मम् ॥ निज्जियसनीरजीमूयघोसगंभीरभारईए तओ । तीइ परिसाइ भयवं पारद्धो देसणं काउं ॥ ८१ ॥ अविय । गयकलहकन्नचवला लच्छी मणुयाणमाउमणिच्चं । जोव्वणमवि मणुयाणं सहसत्ति जरा अभिद्दवइ ॥ ८२ ॥ रोगसपीडियं तंपि जोव्वणं जाइ जीवलोगम्मि | इट्ठवियोगाऽणिट्ठर्णंओगदुक्खेहिं केसिंचि ॥ ८३ ॥
उत्पन्नविमलकेवलज्ञानाऽथ सुरवरैस्स्तूयमानः । आसन्ने पुनर्ज्वलनप्रभेन स प्रत्यभिज्ञातः ॥ ७८ ॥ स एष मम पिता प्रभञ्जनो नामा मुनिवर एवम् । शिष्टे चित्रगतेस्ततस्तौ द्वावपि हर्षेण ॥ ७९ ॥ त्रिः प्रदक्षिणीकृत्य सम्यक् हर्षवशोल्लसद्वहलरोमाञ्चौ । प्रणतकेवलीचरणौ विनिविष्टौ धरणिपृष्ठे ॥ ८० ॥ युग्मम् ॥
निर्जितसनीरजिमूतघोषगम्भीरभारत्या ततः ।
तस्यां पर्षदि भगवान् प्रारब्धो देशनां कर्तुम् ॥ ८१ ॥
अपि च । गजकलभकर्णचपला लक्ष्मी- मनुष्यानामायुरनित्यम् । यौवनमपि मनुष्यानां सहसेति जराऽभिद्रवति ॥ ८२ ॥ रोगशतपीडितं तमपि यौवनं याति जीवलोके । इष्टवियोगाऽनिष्टप्रयोगदुःखैः केषाञ्चित् ॥ ८३ ॥
१. स्तूयमानः । २. त्रिः । ३. प्रदक्षिणीकृत्य । ४. धरणिपृष्ठे । ५. आउयं = आयुष्कम् । ६. प्रकर्षेण योगः प्रयोगः ।
१८४
Jain Education International
पंचमः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org