________________
सयलोरोहपहाणाए तीए पाणप्पियाए देवीए । । समयं तिवग्गसारं विसयसुहं अणुहवंतस्स ॥ २४ ॥ देवकुमारसरिच्छो अह तीए दारओ समुप्पन्नो । उचियसमए य तेहिं पहंजणो नाम से विहियं ॥ २५ ॥ धूया य बंधुसुंदरिनामा असमाणरुवलावन्ना। दोनिवि ताई कमसो पत्ताई जोव्वणं पढमं ॥ २६ ॥ अह अन्नया कयाइवि अवरोप्परनेहगरुयभावाणं। एगंतम्मि ठियाणं उल्लावो तेसिं संजाओ ॥ २७ ॥ भणियं पहंजणेणं पढमं तुह होइ किंचिजमर्वच्चं । धूया वा तणओ वा तं मह तणयस्स दायव्वं ॥ २८ ॥ अविय। तुज्झ महं वा जं होज किंपि इह पढमगं तु डिंभरुयं । अवरोप्परसंबंधो ताणं अम्हेहिं कायव्वो ॥ २९ ॥
सकलावरोधप्रधानया तया प्राणप्रियया देव्या । समकं त्रिवर्गसारं विषयसुख-मनुभवतः ॥ २४ ॥ देवकुमारसदृशोऽथ तयो-र्दारकः समुत्पन्नः । उचितसमये च ताभ्यां प्रभंजनो नाम तस्य विहितम् ॥ २५ ॥ दुहिता च बन्धुसुन्दरीनाम्न्यसमानरूपलावण्या । द्वावरपि तौ क्रमशः प्राप्तौ यौवनं प्रथमम् ॥ २६ ॥ अथान्यदा कदाचिदपि परस्परस्नेहगुरुकभावयोः । एकान्ते स्थितयोः उल्लापस्तयोः सञ्जातः ॥ २७ ॥ भणितं प्रभञ्जनेन प्रथमं तव भवति किञ्चिद् यदपत्यम् । दुहिता वा तनयो वा तं मम तनयस्य दातव्यम् ॥ २८ ॥ अपि च । तव मम वा यद्भवेत् किमपि इह प्रथमकन्तु डिम्भरुकम् । परस्परसम्बन्धस्तयो-रावाभ्यां कर्तव्यः ॥ २९ ॥
१. अवच्चं अपत्यम् ।
सुरसुन्दरीचरित्रम्
पंचमः परिच्छेदः
१७५ www.jainelibrary.org
Jain Education International
For Private & Personal Use Only