SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सयलोरोहपहाणाए तीए पाणप्पियाए देवीए । । समयं तिवग्गसारं विसयसुहं अणुहवंतस्स ॥ २४ ॥ देवकुमारसरिच्छो अह तीए दारओ समुप्पन्नो । उचियसमए य तेहिं पहंजणो नाम से विहियं ॥ २५ ॥ धूया य बंधुसुंदरिनामा असमाणरुवलावन्ना। दोनिवि ताई कमसो पत्ताई जोव्वणं पढमं ॥ २६ ॥ अह अन्नया कयाइवि अवरोप्परनेहगरुयभावाणं। एगंतम्मि ठियाणं उल्लावो तेसिं संजाओ ॥ २७ ॥ भणियं पहंजणेणं पढमं तुह होइ किंचिजमर्वच्चं । धूया वा तणओ वा तं मह तणयस्स दायव्वं ॥ २८ ॥ अविय। तुज्झ महं वा जं होज किंपि इह पढमगं तु डिंभरुयं । अवरोप्परसंबंधो ताणं अम्हेहिं कायव्वो ॥ २९ ॥ सकलावरोधप्रधानया तया प्राणप्रियया देव्या । समकं त्रिवर्गसारं विषयसुख-मनुभवतः ॥ २४ ॥ देवकुमारसदृशोऽथ तयो-र्दारकः समुत्पन्नः । उचितसमये च ताभ्यां प्रभंजनो नाम तस्य विहितम् ॥ २५ ॥ दुहिता च बन्धुसुन्दरीनाम्न्यसमानरूपलावण्या । द्वावरपि तौ क्रमशः प्राप्तौ यौवनं प्रथमम् ॥ २६ ॥ अथान्यदा कदाचिदपि परस्परस्नेहगुरुकभावयोः । एकान्ते स्थितयोः उल्लापस्तयोः सञ्जातः ॥ २७ ॥ भणितं प्रभञ्जनेन प्रथमं तव भवति किञ्चिद् यदपत्यम् । दुहिता वा तनयो वा तं मम तनयस्य दातव्यम् ॥ २८ ॥ अपि च । तव मम वा यद्भवेत् किमपि इह प्रथमकन्तु डिम्भरुकम् । परस्परसम्बन्धस्तयो-रावाभ्यां कर्तव्यः ॥ २९ ॥ १. अवच्चं अपत्यम् । सुरसुन्दरीचरित्रम् पंचमः परिच्छेदः १७५ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy