SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ एत्थेव अत्थि सेले बहुविज्जाहरपुरोहपरिकलिए । सुविभत्ततिर्यचउक्कं नाणाउज्जाणरमणीयं ॥ १८ ॥ सुविसालसालकलियं सक्कंदणपुरवरस्स सारिच्छं । उत्तरसेढीए पुरं पवरं सुरनंदणं नाम ॥ १९ ॥ युग्मम् ॥ साहीणसयलविज्जो विज्जाहरनियरपणयपयकमलो । कमलदलतुल्लनयणो नयणमणाणंदणो सूंरो ॥ २० ॥ सूरोव्व निहयतेयस्सितेयनिवहो अखंडियपयावो । दप्पिट्ठवइरिवारणनिवारणे सीहपोसमो ॥ २१ ॥ विज्जाहराण राया सुपसिद्धो चेव सव्वखयराण । पसरंतविमलकित्ती आसी हरिचंदनामोति ॥ २२ ॥ तिसृभिः कुलकम् ॥ सरसिरुहसरिसवयणा नीलुप्पलदलविसालवरनयणा । कमलोयररुइँदेहा रयणवई नाम से महिला ॥ २३ ॥ अत्रैवास्ति शैले बहुविद्याधरपुरौघपरिकलिते । सुविभक्तत्रिकचतुष्कं नानोद्यानरमणीयम् ॥ १८ ॥ सुविशालशालकलितं सक्रन्दनपुरवरस्य सदृशं । उत्तरश्रेण्यां पुरं प्रवरं सुरनन्दनं नाम ॥ १९ ॥ युग्मम् ॥ स्वाधीनसकलविद्यो विद्याधरनिकरप्रणतपदकमलः । कमलदलतुल्यनयनो नयनमनानन्दनः शूरः ॥ २० ॥ सूरवत् निहततेजस्वितेजनिवहोऽखण्डितप्रतापः । दर्पिष्टवैरिवारणनिवारणे सिंहपोतसमः ॥ २१॥ विद्याधराणां राजा सुप्रसिद्धश्चैव सर्वखेचराणाम् । प्रसरत्विमलकीर्तिरासीत् हरिचन्द्रनामेति ॥ २२ ॥ तिसृभिः कुलकम् ॥ सरसिरुहसदृशवदना नीलोत्पलदलविशालवरनयना । कमलोदररुचिदेहा रत्नवती नाम्नी तस्य महिला ॥ २३ ॥ १. त्रिकम् =मार्गत्रयसंयोगः । २. शूरः । ३. पोतः = बालकः । ४. रुचिः कान्तिः । १७४ Jain Education International पंचमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy