SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ किञ्च । धन्नो सि तुमं जस्सत्थि ताव अन्नोन्नवयणसंचारो । तह देवयाए वयणं आसाए निबंधणं अत्थि ॥ १२ ॥ तह एगनगरवासो अवरोप्परभावजणणसंगब्भो ।। ता कीस कुणसि सोय, धन्नो तं पुनवंतो य ॥ १३ ॥ मह पुण पुनविहूणसं कहवि तइंसणम्मि जा आसा । तीएवि हु दालिदं तहवि हु धारेमि नियपाणे ॥ १४ ॥ कित्तियमित्तं दुक्खं होते वयणक्कमम्मि तुह भद्द !? । जं मह मणदइयाए ठाणाई अयाणमाणस्स ॥ १५ ॥ तत्तो य मए भणियं साहसु मह ताव निययवुत्तंतं । ठाणंपि नेय जाणसि कह णु तुमं नियदइयाए ? ॥ १६ ॥ कम्मि पुरे तुह वासो केणव कज्जेण आगओ एत्थ ? । तत्तो य तेण भणियं एगमणो भो ! निसामेहि ॥ १७ ॥ किञ्च । धन्योऽसि त्वं यस्यास्ति तावदन्योन्यवचनसञ्चारः । तथा देवताया वचनमाशया निबन्धनमस्ति ॥ १२ ॥ तथा एकनगरवासो परस्परभावजननसङ्गर्भः । तस्मात् कस्मात् करोषि शोकं धन्यस्त्वं पुन्याश्च ॥ १३ ॥ मम पुनः पुन्यविहीनस्य कथमपि तद्दर्शने याऽऽशा । तस्या अपि खलु दारिध्रम् तथाऽपि हु धारयामि निजप्राणान् ॥१४॥ कियन्मानं दुःखं भवति वचनक्रमे तव भद्र ? । यत्मम मनोदयितायाः स्थानान्यजानतः ॥ १५ ॥ ततश्च मया भणितं कथय मम तावत् निजकवृतान्तम् । स्थानमपि नैवं जानासि कथन्नु त्वं निजदयितायाः ? ॥ १६ ॥ कस्मिन् पुरे तव वासः केन वा कार्येणऽऽगतोऽत्र ? । ततश्च तेन भणितं एकमना भो निशाम्य ॥ १७ ॥ १. विहूणं-विहीनम् । २. तस्याः प्रियादर्शनस्याशाया अपि दारिध्रम् अभाव इत्यर्थः । ३. भवति -विद्यमाने । ४. अजानतः। सुरसुन्दरीचरित्रम् पंचमः परिच्छेदः १७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy