SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ता बंधुसुंदरीए तहत्ति बहु मन्नियं तयं वयणं । गरुयसहोयरसब्भावनेहअक्खित्तचित्ताए ॥ ३० ॥ एत्तो य अत्थिनयरं वेयड्डे उत्तराए सेढीए । सव्वोउयतरुवणसंडमंडियं चमरचंचंति ॥ ३१ ॥ तत्थ य खयरैनरीसो भाणुगइ नाम अतुल्लसामत्थो। निजियअणंगरुवो कामिणिजणमाणसाणंदो ॥ ३२ ॥ हरिचंदखयरपवरेण नियसुया बंधुसुंदरी तस्स । दिना वरपीईए विवाहिआ सायरं तेण ॥ ३३ ॥ तीइ सुतणूइ समयं अणुहवमाणो उ गरुयपीईए । पंचपयारे विसए भाणुगई भुंजइ रजं ॥ ३४॥ वच्चंतेसु दिणेसुं तीए देवीए दारिया जाया। उज्जोइयदिसिवलया उ चित्तलेहत्ति नामेण ॥ ३५ ॥ तस्मात् बन्धुसुन्दर्या तथेति बहुमतम् तद् वचनम् । गुरुकसहोदरसद्भावस्नेहाक्षिप्तचित्तया ॥ ३० ॥ इतश्चास्ति नगरं वैताढ्ये उत्तरायां श्रेण्यां सर्वर्तुकतरुवनखण्डमण्डितं चमरचञ्चमिति ॥ ३१ ॥ तत्र च खेचरनरेशो भानुगतिर्नामाऽतुलसामर्थ्यः । निर्जितानङ्गरूपः कामिनीजनमानसानन्दः ॥ ३२ ॥ हरिचन्द्रखेचरप्रवरेण निजसुता बन्धुसुन्दरी तस्य । दत्ता वरप्रीत्या विवाहिता सादरं तेन ॥ ३३ ॥ तया सुतन्वा सममनुभवन् तु गुरुकप्रीत्या । पञ्चप्रकारान् विषयान् भानुगति-(नक्ति राज्यम् ॥ ३४ ॥ व्रजत्सु दिनेषु तस्या देव्या दारिका जाता । उद्योतितदिग्वलया तु चित्रलेखेति नाम्ना ॥ ३५ ॥ १. मतम् । २. सव्वोउया सर्वर्तुकाः । ३. नरीसो-नरेशः । ४. भुनक्ति पालयति। १७६ पंचमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy