________________
तत्तो रक्खिय कोवि हु 'ढोइस्सइ तुज्झ तेण पज्जंतो । सुविणस्स सुंदरो इय विणिच्छिओ सुविणसब्भावो ॥ २१६ ॥ तं सोउं मए भणियं सम्मं हि विणिच्छियं तुमे सुयणु ! | घडइ जओ एसत्थो नवरं अइदुग्घडो लाहो ॥ २१७ ॥ तो भइ भाणुवेगो वत्युं न तं अत्थि एत्थ लोगम्मि । अणुकूलस्स उ विहिणो जं मन्त्रे दुग्घडं होइ ॥ २१८ ॥ भो सुप्पट्ठ ! एवं पइदियहं तक्कहाविणोएण | तैप्पावणआसाए वोलीणा वासरा कवि ॥ २१९ ॥ आसन्नमागयं अह लग्गदिणं ताहि खयरपरियरिओ । महया विच्छड्डेणं बंधुजणसमनिओ तत्थ ॥ २२० ॥ वीवाहत्थं तीए नहवाहणखयरराय अंगरुहों । संपत्तो अह पत्ता कमेण सा पंचमितिहीवि ॥ २२९ ॥
ततः रक्षित्वा कोऽपि खलु ढौकिष्यते तव तेन पर्यन्तः । स्वप्नस्य सुन्दर इति विनिश्चयः स्वप्नसद्भावः ॥ २१६ ॥ तच्छ्रुत्वा मया भणितं सम्यग्धि विनिश्चयं त्वया सुतनो । घटति यत एषार्थी नवरमतिदुर्घटो लाभः ॥ २१७ ॥ तस्माद्भणति भानुवेगो वस्तु न तमस्ति अत्र लोके । अनुकूलस्य तु विधेर्यं मन्ये दुर्घटं भवति ॥ २१८ ॥ भोः सुप्रतिष्ठ ! एवं प्रतिदिवसं तत्कथाविनोदेन । तत्प्रापणाशायां व्युत्क्रान्ता वासरा कत्यपि ॥ २१९ ॥ आसन्नमागतमथलग्नदिनं तदा खेचरपरिवृत्तः । महता विच्छर्देन बन्धुजनसमन्वितस्तत्र ॥ २२० ॥
विवाहार्थं तस्या नभोवाहनखेचरराजाङ्गरुहः । संप्राप्तोऽथ प्राप्ता क्रमेण सा पञ्चमीतीथ्यपि ॥ २२९ ॥
१. ढौकिष्यते = उपस्थापयिष्यति । २. श्रुत्वा । ३. तस्याः कनकमालायाः प्रापणस्य प्राप्तेर्या आशा तया । ४. अंगरुहो - अङ्गजन्मा-पुत्रः ।
सुरसुन्दरीचरित्रम्
Jain Education International
चतुर्थः परिच्छेदः
For Private & Personal Use Only
१६५
www.jainelibrary.org