SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ एवं विचिंतिऊणं तंबोलपयाणपुव्वयं भणिया । जं किंचि एत्थ होही दीसिस्सइ तं सयं अंबे ! ॥ २१० ॥ भणियं सोमलयाए एवं एयंति नत्थि संदेहो । तत्तो विहियपणामा उट्ठियसट्ठाणमणुपत्ता ॥ २११ ॥ अह भणइ भाणुवेगो पुव्विं दिट्ठस्स तस्स सुमिणस्स । लेसेण कोवि अत्थोऽवधारिओ ताव तं सुणसु ॥ २१२ ॥ एसा हु कणगमाला माला होहित्ति, तीए जो रागो । तग्गहणं तं जाणसु वरणं पुण तीए अपत्ती ॥ २१३ ॥ एत्तियमेत्तो अत्थो परिप्फुडो ताव जाणिओ हु मए । सेसंपि हु अव्वत्तं वियाणियं किंचि तं सुणसु ॥ २१४ ॥ कोवि उवाएण इमं अप्पिस्सइ तुज्झ सा पुणो कहवि । भट्ठा तुह हत्थाओ पाविस्सइ आवइ गेरुइं ॥ २१५ ॥ एवं विचिन्त्य तम्बोलप्रदानपूर्वकं भणिता । यत्किञ्चिदत्र भविष्यति द्रक्ष्यति तं स्वयं अम्बे ! ॥ २१० ॥ भणितं सोमलतया एवं एतदिति नास्ति सन्देहः । ततो विहितप्रणामा उत्थाय स्वस्थानमनुप्राप्ता ॥ २११ ॥ अथ भणति भानुवेगः पूर्वं दृष्टस्य तस्य स्वप्नस्य लेशेन कोऽपि अर्थाऽवधारितस्तावत्त्वं श्रृणु ॥ २१२ ॥ एषा खलु कनकमाला माला भविष्यति तस्या यो रागः । तद्ग्रहणं त्वं जानासि वरणं पुनस्तस्या अप्राप्ति ॥ २१३ ॥ एतन्मात्रोऽर्थो परिस्फुटस्तावज्ञातः खलु मया ।। शेषमपि खल्वव्यक्तं विज्ञातं किञ्चित्त्वं श्रृणु ॥ २१४ ॥ कोऽपि उपायेनेमां अर्पिष्यते तव सा पुनः कथमपि । भ्रष्टा तव हस्ताद् प्राप्स्यते आपदं गुर्वी ॥ २१५ ॥ १. भणिता, सोमलताया विशेषणमिदम् । २. स्वस्थानमनुप्राप्ता । ३. अप्राप्तिः ।। ४. अव्यक्तम् = अस्फुटम् । ५. गरुई = गुर्वी. । १६४ __चतुर्थः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy