SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ देवयवयणं जइ सच्चयं ता धरेमि नियपाणा । तदभावे पुण सरणं मरणं मह निच्छओ एसो ॥ २०४ ॥ भो सुप्पठ्ठ ! एवं सोमलयावयणसवणओ तइया । जायं मणयं मह माणसस्स संत्थत्तणं तत्तो ॥ २०५ ॥ एवं विचिंतियं मे केवलिणा जेण एरिसं भणियं । पुव्वभवनेहबद्धा होही भज्जत्ति, ता एयं ॥ २०६ ॥ संभवइ नूण अम्हं अँवरोप्पदंसणाओ अइगरुओ । अणुराओ जाओ जं सुम्मइ लोयप्पवाओ य ॥ २०७ ॥ जइसराइं मन्ने इमाइं नयणाइं सयललोयस्स । वियसंति पिये दिट्ठे अव्वो! मंउलिंति वेसम्मि ॥ २०८ ॥ ता भवियव्वं इमिणा नवरं अइदुग्घडम्हं पडिहाई । जं सा रायसुएणं वरिया कह मज्ज होहित्ति ? ॥ २०९ ॥ देवतावचनं यदि भवति सत्यकं तस्मात् धारयामि निजप्राणान् । तदभावे पुनः शरणं मरणं मम निश्चय एषः ॥ २०४ ॥ भोः सुप्रतिष्ठ ! एवं सोमलतावचनश्रवणतस्तदा । जातं मनाग् मम मानसस्य स्वस्थत्वम् तत्तः ॥ २०५ ॥ एवं विचिन्तितं मया केवलिना येनेदृशं भणितं । पूर्वभवस्नेहबद्धा भविष्यति भार्येति, तस्मादेतम् ॥ २०६ ॥ संभवति नूनं आवयोः परस्परं दर्शनादतिगुरुकः । अनुरागो जातो यच्छूयते लोकप्रवादश्च ॥ २०७ ॥ जातिस्मराणि मन्ये इमानि नयणानि सकललोकस्य । विकसन्ति प्रिये दृष्टे अहो ! मुकुलयन्ति द्वेष्ये ॥ २०८ ॥ तस्माद्भवितव्यमनेन नवरमतिदुर्घटं मम प्रतिभाति । यत् सा राजसुतेन वृता कथं मम भविष्यतीति ? ॥ २०९ ॥ १. मनाक् । २. स्वस्थत्वम् । ३. अवरोप्परं = परस्परम् । ४. जातिं पूर्वजन्म स्मरन्तीति जातिस्मराणि । ५. मुकुलयन्ति । ६. द्वेष्ये 'दृष्टे' इत्यत्रापि योज्यम् । ७. अतिदुर्घटम्, ८. अम्ह= मम । सुरसुन्दरीचरित्रम् Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only १६३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy