SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तत्तोऽर्वरण्हसमए मज्झ विगप्पो मणम्मि उप्पन्नो । अव्वो ! किं तं अलियं होही इह देवयावयणं ? ॥ २२२ ॥ अहव न दीसइ किंचिवि अणुरूवं तस्स तेण मन्नामि । सोमलयावज्जरियं सव्वमलीगं हि संजायं ॥ २२३ ॥ एमाइबहुविगप्पं चिंतेंतो रेणरणेण गहिओ हं । कत्थवि धिइमलहंतो नीहरिओ ताओ नयराओ ॥ २२४ ॥ पत्तो य तमुज्जाणं सच्चविया जत्थ सा मए पुव्विं । अंदोलणतरुहिट्ठे गंतुमहं ताहि उवविट्ठो ॥ २२५ ॥ अह चिंतिउं पयत्तो इण्हिं किं मज्झ काउमुचियं तु । परहत्थं संपत्ता ताव पिया मह नियंतस्स ॥ २२६ ॥ देवयवयणासाए नेव उवाओवि चिंतिओ को । इण्हिं पुण नो सक्कं किंपि उवायंतरं काउं ॥ २२७ ॥ ततोऽपराह्नसमये मम विकल्पो मनस्युत्पन्नः । अहो ! किं तमलिकं भविष्यति इह देवतावचनम् ? ॥ २२२ ॥ अथवा न पश्यति किञ्चिदपि अनुरूपं तस्य तेन मन्ये । सोमलताकथितं सर्वमलीकं हि सञ्जातम् ॥ २२३ ॥ एवमादिबहुविकल्पं चिन्तयन् रणरणेन गृहीतोऽहम् । कुत्राऽपि धृतिमलभमानो निस्सृतस्ततो नगरात् ॥ २२४ ॥ प्राप्तश्चतमुद्यानं दृष्टा यत्र सा मया पूर्वम् । अंदोलनतरुऽधे गत्वाऽहं तदोपविष्टः ॥ २२५ ॥ अथ चिन्तितुं प्रवृत इदानीं किं मम कर्तुमुचितन्तु । परहस्तं संप्राप्ता तावत्प्रिया मम पश्यतः ॥ २२६ ॥ देवतावचनाशायां नैवोपायोऽपि चिन्तितः कोऽपि । इदानीं पुनर्न शक्यं किमपि उपायान्तरं कर्तुम् ॥ २२७ ॥ १. अवरण्हं=अपराह्नम्. २. रणरण: = उद्वेगः । ३. धिइं= धृतिम् । ४. निस्सृतः । ५. सच्चविया दृष्टा । ६. प्रिया । ७. पश्यतः । ८. अन्य उपाय उपायान्तरम् । चतुर्थः परिच्छेदः सुरसुन्दरीचरित्रम् १६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy