SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ एवं च देवयाए वयणं अन्नस्स नेव कहियव्वं । मा विनायसरूवो विरूवमायरइ सो राया ॥ १९२ ॥ एयम्मि कए पयडे लोयपंवायाउ नायपरमत्थो । रायाऽवस्सं तुह वल्लहस्स आयरइ असुहंति ॥ १९३ ॥ तो भणइ कणगमाला एवं एयंति नत्थि संदेहो । ता अम्बे! पत्थुयत्थे उज्जम किं एत्थ बहुएण? ॥ १९४ ॥ तत्तो य मए गंतुं सिटुं एयं तु चित्तमालाए । भणिया बहुप्पगारं तुह धूया भणइ एवं तु ॥ १९५ ॥ जं किंचि भणइ ताओ जं चिय इह बहुमयं तु अम्बाए । जं चेव य सगुणतरं मएवि तं चेव कायव्वं ॥ १९६ ॥ जह अब्भुदओ तायस्स होइ, जह होइ नावया कयावि । तह चेव य कायव्वं मएवि, किं एत्थ अन्नेण ? ॥ १९७ ॥ एवञ्च देवताया वचनमन्यस्य नैव कथितव्यम् । मा विज्ञातस्वरूपो विरूपमाचरति स राजा ॥ १९२ ॥ एतस्मिन् कृते प्रकटे लोकापवादात् ज्ञातपरमार्थः । राजाऽवश्यं तव वल्लभस्य आचरति अशुभमिति ॥ १९३ ॥ ततो भणति कनकमाला एवं एतदिति नास्ति सन्देहः । तस्मात् अम्बे ! प्रस्तुतार्थे उद्यच्छ किमत्र बहुकेन ? ॥ १९४ ॥ ततश्च मया गत्वा शिष्टमेतत्तु चित्रमालायाः । भणिता बहुप्रकारं तव दुहिता भणन्ति एवन्तु ॥ १९५ ॥ यत्किञ्चित् भणति तातो यदेवेह बहुमतं तु अम्बया । यदेवं च सगुणतरं मयापि तदेव कर्तव्यम् ॥ १९६ ॥ यथाऽभ्युदयस्तातस्य भवति यथा भवति नापत् कदापि । तथा चैव च कर्तव्यं मयाऽपि किमत्र अन्येन ? ॥ १९७ ॥ १. प्रवादः परम्परागतवाक्यम्। २. मातः । ३. उद्यच्छ-उद्यम कुरुष्व । सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy