SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ एत्थंतरम्मि पुणरवि गयणे वाया समुट्ठिया एसा । मा! कुह बहुविगप्पे मह वयणं ताव निसुणेह ॥ १८६ ॥ गंतूणं सोमलया साहउ जणयस्स एरिसं वयणं । भणिया बहुप्पगारं भणइ तओ कणगमालेवं ॥ १८७ ॥ जं चेव कुणइ ताओ तं चेव मज्झ बहुमयं सव्वं । जइ होइ सुंदरं इह तायस्सवि कीरइ तयंति ॥ १८८ ॥ तत्तो अविगप्पं से वरणाइं पडिच्छियव्वंति । एवं हि कए कमसो होही इट्ठेत्थसंपत्ती ॥ १८९ ॥ इय देवयाए वयणं सोऊणं चित्तवेग ! अम्हाणं । संजातो गुरुतोसो ततो य मए इमं भणियं ॥ १९०॥ मणवंछियवत्थुम्मी मा कीरउ पुत्ति ! कावि आसंका । कवडेणवि तेण तुमं मन्त्रसु नियजणयवयणंति ॥ १९१ ॥ अत्रान्तरे पुनरपि गगने वाग् समुत्थिता एषा । मा कुरुत बहुविकल्पान् मम वचनं तावत् निश्रृणुत ॥ ९८६ ॥ गत्वा सोमलता कथयतु जनकस्येदृशवचनम् । भणिता बहुप्रकारं भणति ततः कनकमालैवम् ॥ १८७ ॥ यदेव करोति तातस्तमेव मम बहुमतं सर्वम् । यदि भवति सुन्दरमिह तातस्याऽपि क्रियते तदिति ॥ १८८ ॥ ततोऽविकल्पं तस्य वरणादिं प्रत्येष्टव्यमिति । एवं हि कृते क्रमशः भविष्यति इष्टार्थसंप्राप्तिः ॥ १८९ ॥ इति देवतायाः वचनं श्रुत्वा चित्रवेग ! अस्माकं । संञ्जातो गुरुतोषस्ततश्च मयेदम् भणितम् ॥ १९० ॥ मनवाञ्छितवस्तुनि मा क्रियतां पुत्रि ! काऽपि आशङ्का । कपटेनाऽपि तेन त्वं मन्यस्व निजजनकवचनमिति ॥ १९१ ॥ १. बहुमतम् । २. इष्टार्थसंप्राप्तिः । १६० Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy