SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मन्ने न किंचि लद्धं हयविहिणा मरणकारणं अन्नं । मह तेण कारणेणं तुमए सह दंसणं विहियं ॥ १७४ ॥ वणदेवयाओ! निसुणह तुम्ह पसायाओ अन्नजम्मेवि । सो खणदिट्ठो लोगो दइओ मह होज्ज, नन्नोत्ति ॥ १७५ ॥ एवं भणिउं तीए मुक्को अप्पा अहोमुहो झत्ति । एत्थंतरम्मि गयणे समुट्ठिया एरिसा वाया ॥ १७६ ॥ मा मा साहसमेयं आयर भद्दे! समुच्छुगा होउं । सो चेव तुज्झ भत्ता होही नणु चित्तवेगोत्ति ॥ १७७ ॥ तत्थेव लग्गदिवसे पाणिग्गहणं भविस्सई तेणं । अह सुंदरि ! एत्थत्थे मा किंचिवि कुण विसायंति ॥ १७८ ॥ युग्मम् ॥ वयणाणंतरमेव हि तुट्टो से पासओ, तओ अहयं । तव्वयणगलियसज्झससत्थसरीरा गया पांसे ॥ १७९ ॥ मन्ये न किञ्चित् लब्धं हतविधिना मरणकारणमन्यम् । मम तेन कारणेन त्वया सह दर्शनं विहितम् ॥ १७४ ॥ वनदेवता: ! निश्रृणुत युष्माकं प्रसादादन्यजन्मन्यपि । स क्षणदृष्टो लोको दयितो मम भवतु नान्येति ॥ १७५ ॥ एवं भणित्वा तया मुक्तोऽत्माऽधोमुखो झटिति । अत्रान्तरे गगने समुत्थिता ईदशा वाग् ॥ १७६ ॥ मा मा साहसमेतदाचर भद्रे ! समुत्सुका भूत्वा । स एव तव भर्ता भविष्यति ननु चित्रवेग इति ॥ १७७ ॥ तत्रैव लग्नदिवसे पाणिग्रहणं भविष्यति तेन । अथ सुन्दरि! अत्रार्थे मा किञ्चिदपि कुरु विषादमिति ॥ १७८ ॥ युग्मम् ॥ वचनान्तरमेव हि त्रुटितस्तस्याः पाशकस्ततोऽहम् । तद्वचनगलितसाध्वसस्वस्थशरीरा गता पार्श्वे ॥ १७९ ॥ १. नान्य इति । २. समुत्सुका-अत्युत्कण्ठिता । ३. पार्श्वे-समीपे। १५८ चतुर्थः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy