SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ तत्तो स एव भत्ता कमागओ होउ कणगमालाए । न हु कजं अन्नेण अवायबहुलेण पुरिसेणं ॥ १२० ॥ एवं च अमियगइणा भणियाए ताहि चित्तमालाए । भणिया हं सोमलए ! किं जुत्तं संपयं काउं ? ॥ १२१ ॥ तत्तो य मए भणियं तं चेव य इत्थ गहियपरमत्था ।। नियधूयाए सरुवस्स एत्थ किमहं भणामित्ति ? ॥ १२२ ॥ तो भणइ चित्तमाला तीए गंतूण भावमुलभसु । इच्छइ व नवा अन्नं पुरिसं गुणदोसकहणेण ? ॥ १२३ ॥ नहवाहणं पसंसिय अब्भहियगुणेहिं, निंदिऊणन्नं । तह कुणसु जहा इच्छइ वीवाहं एयतणएण ॥ १२४ ॥ तत्तो य मए भणियं सामिणि ! किं तं न याणसि सभावं । नियधूयाए जेणं आएसं देसि मह एवं ॥ १२५ ॥ ततः स एव भर्ता क्रमागतो भवतु कनकमालायाः । न खलु कार्यमन्येनापायबहुलेन पुरुषेण ॥ १२० ॥ एवञ्च अमितगतिना भणितया तदा चित्रमालया । भणिताऽहं सोमलते ! किं युक्तं साम्प्रतं कर्तुम् ॥ १२१ ॥ ततश्च मया भणितं त्वमेव चात्र गृहीतपरमार्था । निजदुहितुः स्वरूपस्यात्र किमहं भणामीति? ॥ १२२ ॥ ततो भणति चित्रमाला तस्या गत्वा भावमुपलभस्व । इच्छति वा न वा अन्यं पुरुषं गुणदोषकथनेन ? ॥ १२३ ॥ नभोवाहनं प्रशंस्याभ्यधिकगुणैः निन्दित्वाऽन्यम् । तथा कुरु यथा इच्छति वीवाहमेतत्तनयेन ॥ १२४ ॥ ततश्च मया भणितं स्वामिनि ! किंत्वन्न जानासि सद्भावम् । निजदुहितुः येनाऽऽदेशं ददासि ममैवम् ॥ १२५ ॥ १. अपाय: कष्टम् । २. अब्भहियं अभ्यधिकम् । ३. निन्दित्वाऽन्यम्-नभोवाहनाद् भिन्नम्. CO सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः १४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy