________________
रुद्वेण तेण वेयड्ढनगवरे जं न होइ आवासो ।
अइथोवं चिय एयं, अन्नंपि विरूवयं होइ ॥ ११४ ॥
अन्नं च । गिण्हिस्सइ मंड्डाइवि राया एयं न एत्थ संदेहो । ताव वरं सयमेव य समप्पियाँनेहविद्धी ॥ ११५ ॥
जइ पुण दिज्जइ एसा रायसुयं मोत्तु चित्तवेगस्स । ता तस्सावि अम्हाणवि पाणाणवि संसओ होइ ॥ ११६ ॥ ता सुंदरि ! न हु कज्जं अन्नेहिं एत्थ बहुविगप्पेहिं । तह भणसु कणगमालं जह उज्झइ तम्मि अणुरायं ॥ ११७ ॥ किंच । उत्तमकुलप्पसूओ पियंवओं सयलजणमणाणंदो । सूरो धीरो "चाई नियपिउलच्छी अलंकरिओ ॥ ११८ ॥ रूवेण जोव्वणेण य कलाहिं विज्जाहिं निम्मलगुणेहिं । विक्खाओ नहवाहणकुमरो सव्वम्मि वेयड्ढे ॥ ११९ ॥
रुष्टेन तेन वैताढ्यनगवरे यन्न भवति आवासः । अतिस्तोकमेवेतदन्यमपि विरूपकं भवति ॥ ११४ ॥
अन्यञ्च । ग्रहीष्यति बलात्कारादपि राजा एतां नात्र सन्देहः । तावद्वरं स्वयमेवञ्च समर्पिता स्नेहवृद्ध्यै ॥ ११५ ॥
यदि पुनर्दीयते एषा राजसुतं मुक्त्वा चित्रवेगस्य ।
तस्मात् तस्याऽपि अस्माकमपि प्राणानामपि संशयो भवति ॥ ११६॥ तस्मात् सुन्दरि ! न खलु कार्यं अन्यैरत्र बहुविकल्पैः । तथा भण कनकमालां यथा, उज्झति तस्मिन्ननुरागम् ॥ ११७ ॥ किञ्च । उत्तमकुलप्रसूतः प्रियम्वदः सकलजनमनानन्दः । शूरो धीरस्त्यागी निजपितृलक्ष्म्यालङ्कृतः ॥ ११८ ॥ रूपेण यौवनेन च कलाभिर्विद्याभिर्निर्मलगुणैः । विख्यातो नभोवाहनकुमारः सर्वस्मिन् वैताढ्ये ॥ ११९ ॥
१. विरूपकम् =अनिष्टम् । २. मड्डा=बलात्कारः । ३. स्नेहवृद्ध्यै । ४. प्रियंवदः । ५. त्यागी ।
१४८
Jain Education International
चतुर्थः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org