SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तं च इयाणिं अंन्नहकाउं चोइज्जए न जं सुँयणु ! । एएण कारणेणं मे भणियं आगयं वसणं ॥ १०८ ॥ एवं पिययमवयणं सोऊणं चित्तवेग ! संजाया । मह सामिणीवि विच्छायवयणिया चित्तमालत्ति ॥ १०९ ॥ तत्तो तीए भणियं मह चित्ते फुरइ एरिसं ताव । परिचयइ कणगमाला तव्विरहे जीवियमवस्सं ॥ ११० ॥ कहकहवि मए जं सा तप्पावणसुयगेहिं वयणेहिं । पुव्विं संधीरविया एयं पुण अन्नहा जायं ॥ १११ ॥ भणियं च अमियगइणा एवं हि ठिए करेमि किं सुयणु ! | जइ ताव न देमि इमं तो राया रूस अवस्सं ॥ ११२ ॥ केवलिवयणा रन्नो अइगरुओ एत्थ आयरो जाओ. I तेण इमाइ अदाणे अइगरुयं होइ मह खूणं ॥ ११३॥ तं चेदानीमन्यथाकर्तुम् शक्यते न यत् सुतनो ! | एतेन कारणेन मया भणितमागतं व्यसनम् ॥ १०८ ॥ एवं प्रियतमवचनं श्रुत्वा चित्रवेग ! सञ्जाता । मम स्वामिन्यपि विच्छायवदनिका चित्रमालेति ॥ १०९ ॥ ततस्तया भणितं मम चिते स्फुरति ईदशं तावत् । परित्यजति कनकमाला तद्विरहे जीवितमवश्यम् ॥ ११० ॥ कथंकथमपि मया यत्सा तत्त्प्रापणसूचकै - र्वचनैः पूर्वं संधीरिता एतद् पुनरन्यथाजातम् ॥ १११ ॥ भणितञ्च अमितगतिना चैव हि स्थिते करोमि किं सुतनो ! | यदि तावन्न ददामि इमां ततो राजा रूष्येतवश्यम् ॥ ११२ ॥ केवलिवचनात् राज्ञज्ञो ऽतिगुरुकोऽत्रादरो जातः । तेन अस्यादाने अतिगुरुकं भवति मम क्षुणम् ॥ ११३ ॥ १. अन्यथाकर्तुम् । २. शक्यते । ३. सुतनु ! । ४. विच्छाय-वदनिका = म्लानमुखा । ५. तत्प्रापणसूचकैः । ६. धैर्यमापादिता । ७. रूष्येत् = रोषं कुर्यात् । ८. क्षुणम् = हानिः । सुरसुन्दरीचरित्रम् Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only १४७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy