SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तत्तो य मए भणियं आएसं देह जेण गंतूण | नियनयरेंसंजुत्तिं विवाहकज्जस्स कारेमि ॥ १०२ ॥ तेणान्नाओ हं सिग्घं चिय आगओ इहं सुयणु ! | रायाच्चेहिं समं चंदजसाऽऽइच्चनामेहिं ॥ १०३ ॥ एएवि कणगमालावरणत्थं आगया मए सैमयं । कल्ले पभायसमए किल होइ वरणयं तीए ॥ १०४ ॥ एवं च ठिए । एसा एक्का धूया सुट्टु पिया ताव कणगमालम्ह । एईए अणुराओ संजाओ चित्तवेगम्मि ॥ १०५ ॥ ता जइ मणोऽणुकूलं संपाडिस्सं न एक्कधूयाए । एईयवि, ता सुंदरी ! किंच मए जीविएणंति ? ॥ १०६ ॥ उवयारेणं महया विमग्गिया राइणा सुयनिमित्तं । सिरिगंधवाहणं मएवि दिन्ना इमा तस्स ॥ १०७ ॥ ततश्च मया भणितं - आदेशं देहि येन गत्वा । निजनगरे संयुक्तिं विवाहकार्यस्य कारयामि ॥ १०२ ॥ तेनानुज्ञातोऽहं शीघ्रं चैव आगत इह सुतनो ! । राजामात्यैस्समं चन्द्रयशादित्यनामभिः ॥ १०३ ॥ एतेऽपि कनकमालावरणार्थमागता मया समकम् । कल्ये प्रभातसमये किल भवति वरणकं तस्याः ॥ १०४ ॥ एवञ्च स्थिते । एषैका दुहिता सुष्ठु प्रिया तावत् कनकमालाऽऽवयोः । एतस्या अनुरागः संजातश्चित्रवेगे ॥ १०५ ॥ तस्मात् यदि मनोऽनुकूलं संपादयिष्यामि न एकदुहितुः । एतस्या अपि तस्मात् सुन्दरि ! किञ्च मया जीवितेनेति ? ॥ १०६ ॥ उपचारेण महता विमार्गिता राज्ञा सुतनिमित्तम् । श्रीगन्धवाहनेन मयाऽपि दत्तेयं तस्य ॥ १०७ ॥ १. संयुक्तिं = सामग्रीसंयोगं - प्रगुणतामित्यर्थः । २. अमात्यो = मन्त्री । ३. समयं =समं=सह। चतुर्थः परिच्छेदः १४६ Jain Education International For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy