SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सिग्घतरं गंतूणं बहुजणपरिवारिओ पयत्तेण । सुरकयकेवलिमहिमं धुव्वंतं दिव्वनारीहिं ॥ ६६ ॥ दट्ठण मुणिवरं तं काऊण पयाहिणं च तिक्क्षुत्तो । बहुमाणवससमुट्ठियरोमंचंयंचियसरीरो ॥ ६७ ॥ भूमितललुलियमउडं पंचगं करिय ताहे पॅणिवायं । पहरिसगलंतनयणो अह एवं थुणिउमाढत्तो ॥ ६८ ॥ चतसृभिः कलापकम् ॥ जय जय जीवदयावर! सुक्कज्झाणेणदड्ढकम्मवण! । वोच्छिन्नभवनिबंधण! जाइजरामरणदुक्खहर! ॥ ६९ ॥ उप्पन्नविमलकेवलउवलद्धसमत्थणेयसब्भाव! । सासयसिवसुहसाहण! पत्तअहक्खायचारित्त ! ॥ ७० ॥ भयवं अणाइनिहणे परिब्भमंताण भवसमुद्दम्मि । दाउं हत्थालंबं अम्ह समुत्तारणं कुणसु ॥ ७१ ॥ शीघ्रतरं गत्वा बहुजनपरिवृत्तः प्रयत्नेन । सुरकृतकेवलिमहिमानं स्तूयमानं दिव्यनारीभिः ॥ ६६ ॥ दृष्ट्वा मुनिवरं तं कृत्वा प्रदक्षिणां च त्रि:कृत्वः । बहुमानवशसमुत्थितरोमाञ्चचयाञ्चितशरीरः ॥ ६७ ॥ भूमितललुलत्मुकुटं पंचाङ्गं कृत्वा तदा प्रणिपातम् । प्रहर्षगलत्नयनो अथैवं स्तोतुमारब्धः ॥ ६८ ॥ चतसृभिः कलापकम् ॥ जय जय जीवदयापर ! शुक्लध्यानेनदग्धकर्मवन ! । व्युच्छिन्नभवनिबन्धन ! जातिजरामरणदुःखहर ! ॥ ६९ ॥ उत्पन्नविमलकेवलोपलब्धसमस्तज्ञेयसद्भाव ! । शाश्वतशिवसुखसाधन ! प्राप्तयथाख्यातचारित्र ! ॥ ७० ॥ भगवन् अनादिनिधने परिभ्राम्यतां भवसमुद्रे । दत्त्वा हस्तालम्बं अस्माकं समुतारणं कुरु ॥७१ ॥ १. स्तूयमानम्। २. त्रिः। ३. चयंचियं चयाञ्चितम्। ४. मउडो मुकुटः। ५. प्रणिपातंनमस्कारम् । ६. स्तोतुं । ७. समत्थं समस्तम् । १४० चतुर्थः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy