SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ससरीरपरिहियं सो सव्वं आभरणवत्थमाईयं । विर्लइय तस्स सरीरे तत्तो भंडोरियं भणइ ॥ ६० ॥ अद्धत्तेरसकोडी पवरसुवन्नस्स देसु एयस्स । पीईदाणं तत्तो तहत्ति संपाडियं तेण ॥ ६१ ॥ तयणंतरं च राया विज्जाहरनियरपरिगओ चलिओ । जणस्स चित्तकूडे भत्तीए वंदनिमित्तं ॥ ६२ ॥ विज्जाविरइयवरविमाणआरूढपरियणाणुगओ । सुहनेवत्थविराइयनायरजणपरिगओ सहसा ॥ ६३॥ युग्मम् ॥ तेण सहिओ अहंपि हु चलिओ मुणिपायवंदणनिमित्तं । अह सव्वे संपत्ता आसने चित्तकूडस्स ॥ ६४॥ चउविहदेवनिकायं निर्वैयंतं दठ्ठे चित्तकूडम्मि । सविसेसहरिसियमणो वियसियमुहपंकओ राया ॥ ६५ ॥ स्वशरीरपरिहितं स सर्वमाभरणवस्त्रादिकम् । विरचय्य तस्य शरीरे ततो भाण्डागारिकं भणति ॥ ६० ॥ अर्धत्रयोदशकोटी प्रवरसुवर्णस्य देहि एतस्मै । प्रीतिदानं ततस्तथेति संपादितं तेन ॥ ६१ ॥ तदनन्तरं च राजा विद्याधरनिकरपरिगतश्चलितः । जनकस्य चित्रकूटे भक्त्या वन्दननिमित्तम् ॥ ६२ ॥ विद्याविरचितवरविमानारूढपरिजनानुगतः । शुभनेपथ्यविराजितनागरजनपरिगतस्सहसा ॥ ६३ ॥ युग्मम् ॥ तेन सहितोऽहमपि खलु चलितो मुनिपादवन्दननिमित्तम् । अथ सर्वे संप्राप्ता आसने चित्रकूटस्य ॥ ६४ ॥ चतुर्विधदेवनिकायं निपतन्तं दृष्ट्वा चित्रकूटे | सविशेषहर्षितमनाः विकसितमुखपङ्कजो राजा ॥ ६५ ॥ १. विरचय्य=परिधाप्येत्यर्थः । २. भाण्डागारिकम् । ३. प्रीतिदानम् । ४. निपतन्तम् । सुरसुन्दरीचरित्रम् Jain Education International चतुर्थः परिच्छेदः For Private & Personal Use Only १३९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy