SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ एवं थुणिऊण मुणिं मुणिमुहकमलनिहियमणनयणो । उवविट्ठो धरणीए नासन्ने नाइदूरम्मि ॥ ७२ ॥ एत्यंतरम्मि मुणिणा परत्र्थसंपायणेक्करसिएण । गंभीरभारईए पारद्धा देसणा एवं ॥ ७३ ॥ अइदुलहं मणुयत्तं असारसंसारसागरगयाणं । कुगईण पउरभावा सकम्मवसगाण जीवाणं ॥ ७४ ॥ तंपि हु जराभिभूयं आवासो रोगसोगवाहीणं । सारीरमाणसाणेयदुक्खसंपायकलियंति ॥ ७५ ॥ पवणाहयधयवडचंचलाओ लच्छीओ तहय मणुयाणं । अणवट्ठिया य नेहा सुहिसयणपियाइजणविसया ॥ ७६ ॥ विसयसुहंपि हु परिणामदारूणं नारयाइदुहहेऊ । आरंभपरिग्गहसंचियस्स पावस्स परिणामो ॥ ७७ ॥ एवं स्तुत्वा मुनिं मुनिमुखकमलनिहितमनोनयनः । उपविष्टो धरण्यां नासन्ने नातिदूरे ॥ ७२ ॥ अत्रान्तरे मुनिना परार्थसंपादनैकरसिकेन । गंभीरभारत्या प्रारब्धा देशनैवम् ॥ ७३ ॥ अतिदुर्लभं मनुष्यत्वमसारसंसारसागरगतानाम् । कुगतिनां प्रचुरभावात् स्वकर्मवशगानां जीवानाम् ॥ ७४ ॥ तमपि खलु जराभिभूतमावासो रोगशोकव्याधीनाम् । शारीरमानसानेकदुःखसम्पातकलितमिति ॥ ७५ ॥ पवनाहतध्वजपटचञ्चला लक्ष्म्यः तथा च मनुष्याणाम् । अनवस्थिाश्च स्नेहा: सुहृत्स्वजनप्रियादिजनविषयाः ॥ ७६ ॥ विषयसुखमपि खलु परिणामदारुणम् नारकादिदुःखहेतुः । आरम्भपरिग्रहसञ्चितस्य पापस्य परिणामः ॥ ७७ ॥ १. परार्थः परोपकारः । २. अनवस्थिताः । ३. सुही-सुहृत् । सुरसुन्दरीचरित्रम् चतुर्थः परिच्छेदः १४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy