SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ किं मज्झ जीविएणं किंवा मह हंदि ! मणुयजम्मेण । जो विरहदुक्खसमणं तीए वयणं न पेच्छामि ? ॥ २३९ ॥ अहवा चूयलयाए भणिएणं भविस्सई पभायम्मि ।। तीए सह दंसणयं अणुकूलो जइ विही होही ॥ २४० ॥ गुरुविरहजलणजालावलीहिं संतावियस्स हिययस्स । अन्नो नत्थि उवाओ पियदंसणओसहं मोत्तुं ॥ २४१ ॥ एमाइविगप्पेहिं पणट्ठणिद्दस्स मज्झ सा रयणी । चउजामावि हु तइया जामसहस्सोवमा जाया ॥ २४२ ॥ असरिसदसहसंतावतावियं कहवि माणसं मज्झ । फुडमाणंपि न फुट्ट मन्ने तदसणासाए ॥ २४३ ॥ सीयलकरनियरेणवि संतावं फेडिङ मह असत्तो । अह लजिउव्व चंदो अत्थगिरि पाविओ तत्तो ॥ २४४ ॥ किं मम जीवितेन किंवा मम हन्दि ! मनुजजन्मना । यो विरहदुःखशमनं तस्या वदनं न प्रेक्षे ? ॥ २३९ ॥ अथवा चूतलतया भणितेन भविष्यति प्रभाते ।। तया सह दर्शनकमनुकुलो यदि विधि-भविष्यति ॥ २४० ॥ गुरुविरहज्वलनजालावलीभिः संतप्तस्य हृदयस्य । अन्यो नास्ति उपायः प्रियादर्शनौषधं मुक्त्वा ॥ २४१ ॥ एवमादिविकल्पैः प्रनष्टनिद्रस्य मम सा रजनी । चतुर्यामाऽपि खलु तदा यामसहस्त्रोपमा जाता ॥ २४२ ॥ असदृशदुःसहसंतापतप्तं कथमपि मानसं मम । स्फुटन्नपि न स्फुटं मन्ये तद्दर्शनाशया ॥ २४३ ॥ शीतलकरनिकरेणाऽपि संतापं भ्रशयितुं ममाऽशक्तः । अथ लज्जित इव चन्द्रोऽस्तगिरि प्राप्तस्ततः ॥ २४४ ॥ १. भ्रशयितुम् । २. अशक्तः । सुरसुन्दरीचरित्रम् तृतीयः परिच्छेदः १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy