SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पच्चूसगयवरुम्मूलियाए उड्डीणससिविहंगाए । रयणिलयाए गलंतिव कुसुमाई तारयनिहेर्ण ? ॥ २४५ ॥ अह 'इंददिसा सहसा कैंसुयसुयतुंडसच्छहा जाया । आसन्नसूरमंडलवज्जरणत्थंव लोयस्स ॥ २४६ ॥ पडिबोहियकमलवणो पसरियखरकिरणपूरियदियंतो । मेलियरहंगजुयलो तदणंतरमुग्गओ सूरो ॥ २४७ ॥ एत्थंतरम् अहयंपि समुट्ठिऊण किच्वं पैभायतणयं करिउं पत्तो । भो सुप्पट्ट ! तया दइयाइ होही संदंसणम्ह इह पहिट्टमणो पंगामं ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ विरहे सूरुग्गमोत्ति सुपसिद्धो । सुरसुंदरिनामाए कहाए तइओ परिच्छेओ ॥ २५० ॥ ९५० ॥ प्रत्यूषगजवरोन्मूलितायाः उड्डीनशशीविहंगायाः । रजनीलताया गलन्तीव कुसुमानि तारकनिभेन ॥ २४५ ॥ अथ इन्द्रदिक् सहसा किंशुकशुकतुण्डसदृशी जाता । आसन्नसूरमण्डलकथनार्थमिव लोकस्य ॥ २४६ ॥ प्रतिबोधितकमलवनः प्रसृतखरकिरणपूरितदिगन्तः ॥ मिलितरथाङ्गयुगलस्तदनन्तरमुद्गतः सूरः ॥ २४७ ॥ अत्रान्तरे अहकमपि समुत्थाय कृत्यं प्रभातसम्बन्धि कर्तुं प्रवृत्तः । भो सुप्रतिष्ठ! तदा दयितायाः भविष्यति संदर्शनं मम इति प्रहृष्टमनः प्रकामम् ॥२४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमंत्र भूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते विरहे सूरुद्रमेति सुप्रसिद्धः । सुरसुन्दरीनाम्याः कथायाः तृतीयः परिच्छेदः ॥ २५० ॥ ॥ ७५० ॥ ।। तृतीयः परिच्छेदः पूर्णः ।। १. निभः = छलम् । २. पूर्वा दिक् । ३. किंशुकशुकतुण्ड-सदृशी ( सच्छाहा = सदृशी ) । ४. रथाङ्गः=चक्रवाकः । ५. पभायतणयं = प्रभातसंबन्धि । ६. प्रवृत्तः । ७. दयिताया:= वल्लभायाः । ८. प्रकामम् । १२८ Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy