SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ एत्थंतरम्मि सूरो भमिऊणं भुवणमंडलमसेसं । अत्थगिरिमत्थयत्थो जाओ अद्धाणखिन्नोव्व ॥ २२७ ॥ निठुरकरेहिं भुवणं इमेण संतावियंति रोसेण । नजइव अत्थगिरिणा सीसाओ ढालिओ सूरो ॥ २२८ ॥ नाऊण सूरपडणं अणुलग्गा उवरि अत्थसेलस्स । रोसेण रत्तमुहा समागया झत्ति अह संझा ॥ २२९ ॥ तयणंतरमंधारियदिसिवलया नवरि आगया रयणी । पयडियतारयनिवहा कोसियहंकारभीसणया ॥ २३० ॥ ताव य खणंतराओ निन्नासियबहलतिमिरसंघाओ । मौणिणिमाणुम्महणो वित्थरिओ ससिकरनिहाओ ॥ २३१ ॥ मयलंछणपवणेणं गाढं संधुक्किओ विओयग्गी । संताविउं पयत्तो मह हिययं ताहे सयगुणियं ॥ २३२ ॥ अत्रान्तरे सूरो भ्रान्त्वा भुवनमण्डलमशेषम् । अस्तगिरिमस्तकस्थो जातोऽध्वानखिन्न इव ॥ २२७ ॥ निष्ठुरकरैर्भुवनमनेन सन्तप्तमिति रोषेण । ज्ञायतेवाऽस्तगिरिणा शीर्षात् पातितः सूरः ॥ २२८ ॥ ज्ञात्वा सूरपतनमनुलग्नोपर्यस्तशैलस्य । रोषेणेव रक्तमुखा समागता झटित्यथ सन्ध्या ॥ २२९ ॥ तदनन्तरमन्धकृतदिग्वलया नवरमागता रजनी । प्रकटिततारकनिवहा कौशिकहुंकारभीषणका ॥ २३० ॥ तावञ्च क्षणान्तरतो निर्नाशितबहलतिमिरसड्यातः । मानिनीमानोन्मथनो विस्तरितः शशीकरसमूहः ॥ २३१ ॥ मृगलाञ्छनपवनेन गाढं प्रदीप्तो वियोगाग्निः । संतप्तुं प्रवृत्तो मम हृदयं तदा शतगुणितम् ॥ २३२ ॥ १. सीसाओ ढालिओ-शीर्षात् पातितः । २. कोशिको घूकः । ३. मानिनीमानोन्मथनः । ४. निहाओ-समूहः । ५. प्रदीप्तः । ६. वियोगाग्निः । सुरसुन्दरीचरित्रम् तृतीयः परिच्छेदः १२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy