SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अहवा सिणेहजुत्ता जइ सा ता कीस मज्झ पडिवयणं । नवि दिन्नं ता मन्ने मंदसिणेहा उ मह उवरिं ॥ २२१ ॥ जइवि हु सा निन्नेहा तहवि मणं मज्झ तीए विरहम्मि । पजलियजलणसमुज्जलजालालिद्धंव पडिहाइ ॥ २२२ ॥ नयणेहिं पुलइया सा ताई चिय दहउ एस पियविरहो । हियएण किमवरदं जेण तयं निद्दयं दहइ ? ॥ २२३ ॥ अन्नेण कयं अन्नो न भुंजए अलियमेरिसं वयणं । सा दिट्ठा नयणेहिं जाओ हिययस्स संतावो ॥ २२४ ॥ रोवंतु नाम तं जणमपेच्छमाणाणि दड्वनयणाणि । तं हियय! किं विमूरसि साहीणे चिंतियव्वम्मि? ॥ २२५ ॥ नयणेहिं जोइया सा हियएण कओ य गुरयपडिबंधो । सरिसेवि हु अवराहे विरहो हिययं दढं दहइ ॥ २२६ ॥ अथवा स्नेहयुक्ता यदि सा तस्मात्कस्मात् मम प्रतिवचनम् । नाऽपि दत्तं तस्मान्मन्ये मन्दस्नेहा तु ममोपरि ॥ २१२ ॥ यद्यपि खलु सा नि:स्नेहा तथापि मनो मम तस्या विरहे । प्रज्वलितज्वलनसमुज्जलजालाऽऽश्रूिष्टमिव प्रतिभाति ॥ २२२ ॥ नयनाभ्यां दृष्टा सा ते चैव दहतामेष प्रियविरहः । हृदयेन किमपराद्धं येन तद् निर्दयं दहति ? ॥ २२३ ॥ अन्येन कृतमन्यो न भुङ्क्तेऽलिकमीदृशं वचनम् । सा दृष्टा नयनभ्यां जातो हृदयस्य संतापः ॥ २२४ ॥ रोदितु नाम तं जनमपेक्षमाणे दृढनयने । तद् हृदय ! किं विभज्यसे स्वाधीने चिन्तितव्ये ? ॥ २२५ ॥ नयनाभ्यां दृष्टा सा हृदयेन कृतश्च गुरुकप्रतिबन्धः । सदृशेऽपि खलु अपराधे विरहो हृदयं दृढं दहति ॥ २२६ ॥ १. नि:स्नेहा । २. आलिद्ध-अशृिष्टम् । ३. दृष्टा । ४. विभज्यसे । १२४ तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy