________________
एत्तियमेत्तं भणिउं अंसुजलुप्फुण्णलोयणा झत्ति । नीसासमोत्तॄणं गयचेट्ठा सा पुणो जाया ॥ २१५ ।। तत्तो सहीहिं भणियं साहेजसु तस्स निग्घिणमणस्स । जहदिटुं हि सरूवं इमीए अइगरुयपेम्माए ॥ २१६ ।। अन्नं च । जह कहवि ताव वोलइ रयणी कुसलेण ता पभायम्मि । उज्जाणम्मि गयाए दायव्ळ सणमिमीए ॥ २१७ ॥ तदसणेण जीवइ न अन्नहा एस निच्छओ अम्ह । एवं बहुहा भणिया समागया तुम्ह पासम्मि ॥ २१८ ॥ एवं चूयलयाए भणियं साऊण तीए वुत्तंतं । दुगुणतरो मे जाओ तव्विरहे गरुययसंतावो ॥ २१९ ॥ जइ मरिही सा बाला कहवि हु गुरुविरहताविया हंदि! । एएण निमित्तेणं ता मज्झवि आगयं मरणं ॥ २२० ॥
एतावन्मानं भणित्वा अश्रुजलपूर्णलोचना झटिति । निश्वासं मुक्त्वा गतचेष्टा सा पुन - र्जाता ॥ २१५ ॥ ततः सखीभि-र्भणितं कथय तस्य निघृणमनसः । यथादृिष्टं हि स्वरूपमस्या अतिगुरुकप्रेमायाः ॥ २१६ ।। अन्यञ्च । यदि कथमपि तावद् गच्छति रजनी कुशलेन तस्मात्प्रभाते। उद्याने गतायाः दातव्यं दर्शनमस्याः ॥ २१७ ॥ तदृर्शनेन जीवति नान्यथा एष निश्चयोऽस्माकम् । एवं बहुधा भणिता समागता तव पार्श्वे ॥ २१८ ॥ एवं चूतलतया भणितं श्रुत्वा तस्याः वृतान्तम् । द्विगुणतरो मम जातस्तद्विरहे गुरुकसंतापः ॥ २१९ ।। यदि मरिष्यति सा बाला कथमपि खलु गुरुविरहतप्ता हन्दि ! । एतेन निमित्तेन तस्मान्ममाऽप्यागतं मरणम् ॥ २२० ॥
१. उप्फुण्णं पूर्णम् । २. गच्छति । ३. मरिष्यति ।
सुरसुन्दरीचरित्रम्
तृतीयः परिच्छेदः
१२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org