SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मत्तव्व मुच्छिया इव गिलिया इव सुयणु ! गुरुपिसाएण । दिट्टा उ कणगमाला विसममवत्थंतरं पत्ता ॥ २०९ ॥ तीए सहीहिं भणियं समागया चित्तवेगदूइत्ति । अह सा तुह नामक्खरआयन्त्रणलद्धबुद्धिया ॥ २१० ॥ झत्ति निविट्ठा तत्तो पासिय मं लज्जियाव मणयंति । ताहे समप्पिओ से तंबोलो सहरिसं गहिओ ॥ २११ ।। गहियत्थाए भणियं केणेसो पेसिओ म्ह तंबोलो ? | मे भणियं तह सुंदरि! मणोहरेणं पिययमेणं ॥ २१२ ॥ तीए भणियं कन्ना अहंति कह मज्झ पिययमो भद्दे ! ? | मे भणियं नणु होही अह सा अफुडक्खरं भणइ ॥ २१३ ॥ कह माँमि ! अंउनाए एत्तियमेत्ताणि मज्झ पुन्नाणि । जं सो भत्ता होही दंसणमित्तंपि अइदुलहं ॥ २१४ ।। मत्तेव मूर्च्छितेव गिलितेव सुतनो ! गुरुपिशाचेन । दृष्टा तु कनकमाला विषमावस्थान्तरं प्राप्ता ॥ २०९ ॥ तस्या:सखीभि-भणितं समागता चित्रवेगदूतीति । अथ सा तव नामाक्षराऽऽकर्णनलब्धबुद्धिका ॥ २१० ।। झटिति निविष्टा ततो दृष्ट्वा माम् लज्जितेव मनाम् इति । तदा समर्पितस्तस्यास्त सहर्षं गृहीतः ॥ २११ ॥ गृहीतार्थया भणितं केनैषः प्रेषितो माम् तम्बोल:? । मया भणितं तव सुन्दरि ! मनोहरेण प्रियतमेन ॥ २१२ ॥ तया भणितं कन्याऽहमिति कथं मम प्रियतमो भद्रे ! ? । मया भणितं ननु भविष्यति अथ साऽस्फुटाक्षरं भणति ॥ २१३ ॥ कथं सखे ! अपुण्याया एतावन्मात्राणि मम पून्यानि । यत्स भर्त्ता भविष्यति दर्शनमात्रमप्यतिदुर्लभम् ॥ २१४ ॥ १. आयन्नणं = आकर्णनम् = श्रवणम् । २. दृष्ट्वा । ३. मनाक् । ४. सख्या आमन्त्रणेऽव्ययम् । ५. अपुण्यायाः । १२२ तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy