SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अह भणइ भाणुवेगो अम्हेवि हु नेव जाणिमो किंचि । तो भणइ सोमलया ससूयं एरिसं वयणं ॥ १९७ ।। हरिऊण तीए हिययं दिट्ठिबाणेहिं पहरियं अंगे । तुडिगयजीयं काउं तं संपइ अयाणुओ जाओ ॥ १९८ ॥ कंठगयजीवियासा तुह विरहे मरइ नत्थि संदेहो । अंयणत्तं अवलंबियं तं चिट्ठसि निद्दओ भद्द ! ॥ १९९॥ अन्नं च ॥ जो जत्थ जणो निवसइ रक्खइ सो आयरेण तं गेहं । ती मम्मि वसंतो किं निद्दय ! तं मणं दहसि ? ॥ २०० ॥ हरिऊण तीए हिययं संपइ चोरोव्व निन्हवेमाणो । नहु छुट्टसि सुयणु ! तुमं किंचि उवायं विचिंते ॥ २०१ ॥ तत्तो य मए भणियं अम्मे ! तं चेव साहसु उवायं । एवं चवत्थियम्मि जं जुत्तं अम्ह काउं जे ॥ २०२ ॥ अथ भणति भानुवेगो वयमपि हु नैव जानीमः किञ्चित् । ततो भणति सोमलता सासूयमीदृशं वचनम् ॥ १९७ ॥ हृत्वा तस्या हृदयं दृष्टिबाणैः प्रहृतमङ्गान् । त्रुटिगतजीवितां कृत्वा तां संप्रत्यज्ञातो जातः ॥ १९८ ॥ कण्ठगतजीविताशा तव विरहे म्रियते नास्ति सन्देहः । अजनत्वमवलम्ब्यत्वस्तिष्ठसि निर्दयो भद्र ! ॥ १९९ ॥ अन्यञ्च । यो यत्र जनो निवसति रक्षति स आदरेण तं गेहम् । तस्याः मनसि वसन् किं निर्दय ! तद्मनो दहसि ? ॥ २०० ॥ हृत्वा तस्य हृदयं संप्रति चौर इव निद्वुवानः । न खलु छूट्यसे सुतनो ! त्वं किञ्चिदुपायं विचिन्तय ॥ २०९ ॥ ततश्च मया भणितं अम्बे ! त्वमेव कथयोपायम् । एवं चावस्थिते यद्युक्तमस्मान् कर्तुं ये ॥ २०२ ॥ १. असूयया सहितम् । २. अजनत्वम् = पशुत्वम् । ३. निर्दयः । ४. निनुवानः = अपलपन् । ५. छुट्यसे = मुच्यसे । ६. अम्मा= अम्बा । १२० Jain Education International तृतीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy