SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सोहणठाणे रागो पुत्तीए, चिंतिउं गया पासे । तीए दिट्ठा य मए सयणीयगया कणगमाला ॥ १८५ ॥ आपंडुरमुहकमला सुदीहसासेहिं सोसियसरीरा । कहकहवि हु नियजीयं महया किच्छेण धारती ॥ १८६ ॥ पियविरहजलणजालावलीहिं संतावियाए वरईए । हारो चंदणपंको मुम्मुरसरिसोव्व पडिहाइ ॥ १८७ ॥ चीयव्व मुणालाई नलिणीदलाइंपि जालतुल्लाइं ।। अंगाररासिसरिसा पडिहासइ हंसतूलीवि ॥ १८८ ॥ पुट्ठा न देइ वयणं आलवइ न सहिजणं सिणिद्धपि । झाणोवगया वरजोगिणिव्व जाया विगयचेट्ठा ॥ १८९ ॥ पियविरहपिसाएणं गहिय गयचेयणावि हु सहीहिं । आसासिज्जउ वरई सुंदर! तुह नाममंतेहिं ॥ १९० ॥ शोभनस्थाने राग पुत्र्याः चिन्तयित्वा गता पार्थे । तदा दृष्टा च मया शयनीगयता कनकमाला ॥ १८५ ॥ आपाण्डुरमुखकमला सुदीर्घश्वासैः शोषितशरीरा । कथकथमपि हु निजजीवितं महता कृच्छ्रेण धरन्ती ॥ १८६ ॥ प्रियविरहज्वलनजालावलीभिः संतप्ताया वराक्याः । हारश्चन्दनपङ्को मुर्मुरसदृश इव प्रतिभाति ॥ १८७ ॥ चित्तेव मुणालानि नलिनीदलान्यपि ज्वालातुल्यानि । अङ्गारराशीसदृशा प्रतिभासते हंसतूल्यपि ॥ १८८ ॥ पृष्टा न ददाति वचनमालपति न सखीजनं स्निग्धमपि । ध्यानोपगता वरयोगीनी इव जाता विगतचेष्टा ॥ १८९ ॥ प्रियविरहपिशाचेन गहीता गतचेतनाऽपि खलु सखीभिः ॥ आश्वास्यतां वराकी सुन्दर ! तव नाममन्त्रैः ॥ १९० ॥ १. आपाण्डुरम् ईषत्पाण्डु । २. वराक्या: । ३. मुर्मुर:-तुषाग्निः । *चिता इव ४. ज्वालातुल्यानि । ५. प्रतिभासते । ११८ तृतीयः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy